Sappurisa
					
					Sappurisa,(sa(=sat=santsat)真实的)+purisa人),【阳】真善人(他译:善士﹑善知识﹑真人﹑实人﹑真实人) (「比丘们!在这里某一人,从杀伤生物,变成已喜乐背离; 从拿起未被给与者,变成已喜乐背离; 从邪行於诸欲,变成已喜乐背离; 从妄语,变成已喜乐背离; 从存续在谷酒﹑果酒﹑醉品﹑放逸之中,变成已喜乐背离。比丘们! 此被叫做真善人。」 (A ii217) sappurisāvassayo﹐倚靠善知识。(AA.4.31.CS:p.2.289-290) Sappurisāvassayoti Buddhādīnaṁ sappurisānaṁ avassayanaṁ sevanaṁ bhajanaṁ,na rājānaṁ(倚靠善知识︰仰赖、结交、交往诸佛(不是诸王)等善知识)。satta sappurisa-dhammā七善士法(seven qualities of the true man)︰dhammaññū,知法(knowing the doctrine),atthaññū,知义(knowing the meaning),attaññū,自知(knowing self),mattaññū,知量(knowing moderation),kālaññū,知时(knowing the right time),parisaññū,知众 (knowing groups),puggalaññū,知人(knowing persons)。  DA.33./III,1039.︰Tattha suttageyyādikaṁ dhammaṁ jānātīti dhammaññū.Tassa tasseva bhāsitassa atthaṁ jānātīti atthaññū.“Ettakomhi sīlena samādhinā paññāyā”ti evaṁ attānaṁ jānātīti attaññū.Paṭiggahaṇaparibhogesu mattaṁ jānātīti mattaññū.Ayaṁ kālo uddesassa,ayaṁ kālo paripucchāya,ayaṁ kālo yogassa adhigamāyāti evaṁ kālaṁ jānātīti kālaññū.Ettha ca pañca vassāni uddesassa kālo.Dasa paripucchāya.Idaṁ atisambādhaṁ.Dasa vassāni pana uddesassa kālo.Vīsati paripucchāya.Tato paraṁ yoge kammaṁ kātabbaṁ.Aṭṭhavidhaṁ parisaṁ jānātīti parisaññū.Sevitabbāsevitabbaṁ puggalaṁ jānātīti puggalaññū.(知法︰知经、偈等法。知义︰知(佛陀)说法之义。自知︰自知“我有这么多戒定慧”。知量︰於接受、受用知量。知时︰知道指出时分,论究时分,证得相应之时分,这是关於时分。知众︰知……。知人︰知应亲近该亲近的人。) AA.7.64./IV,57-8.︰puggalaparoparaññū hotīti evaṁ bhikkhu puggalānaṁ paroparaṁ tikkhamudubhāvaṁ jānanasamattho nāma hoti.(知人胜劣︰如是比丘识别众人高低、利钝。)。A.3.79./I,226.︰“Na pupphagandho paṭivātameti,Na candanaṁ tagaramallikā vā.Satañca gandho paṭivātameti,Sabbā disā sappuriso pavāyatī”ti.(花香扑鼻不逆风,栴檀.沉香.茉莉花;逆风扑鼻善士香,处处风靡善士(香)。)