Surāmerayamajjappamādaṭṭhānā
Surāmerayamajjappamādaṭṭhānā,﹐离谷酒、迷罗耶酒、烈酒的放逸处。DA.31./I,944.:surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṁyuttāti pañca surā.Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṁyuttoti pañca āsavā.Taṁ sabbampi madakaraṇavasena majjaṁ.Pamādaṭṭhānanti pamādakāraṇaṁ.(谷酒:包括五种谷酒—谷酒﹑饼酒﹑米酒﹑酵母酒﹑调和酒。迷罗耶酒:花酒﹑果酒﹑蜜酒﹑甘蔗酒,及上述诸酒的调和酒。烈酒:所有酿造的醉品。放逸处:作放逸。)(cf.Vin.Pāci.IV,110)) KhA.31.︰Surāmerayamajjapamādaṭṭhānassa pana (1)surādīnañca aññataraṁ hoti,(2)madanīyapātukamyatācittañca paccupaṭṭhitaṁ hoti,(3)tajjañca vāyāmaṁ āpajjati,(4)pīte ca pavisatīti imāni cattāri aṅgānīti.(喝酒有四条件︰1.谷物酒等其中之一。2.生起想要喝酒的心。3.适当的行动。4.喝入(咽喉)。) KhA.34.︰Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu sabbakiccakaraṇīyesu khippaṁ paṭijānanatā sadā upaṭṭhitasatitā anummattakatā ñāṇavantatā analasatā ajaḷatā anelamūgatā amattatā appamattatā asammohatā acchambhitā asārambhitā anussaṅkitā saccavāditā apisuṇāpharusāsamphapalāpavāditā rattindivamatanditatā kataññutā kataveditā amaccharitā cāgavantatā sīlavantatā ujutā akkodhanatā hirimanatā ottappitā ujudiṭṭhikatā mahāpaññatā medhāvitā paṇḍitatā atthānatthakusalatāti evamādīni phalāni.Evamettha pāṇātipātādiveramaṇīnaṁ samuṭṭhānavedanāmūlakammaphalatopi viññātabbo vinicchayo.(离放逸原因的谷物酒、花果酒(和)酒精有:速知过去、未来、现在所应做的事,常现起(正)念,不疯狂、具有智、不懒惰、不愚钝、不羊哑、不迷醉、不放逸、不愚痴、无怖畏、无激愤、无嫉妬、语谛实,无离间、粗恶语、杂秽语,日夜无懒惰,知恩、感恩、不悭悋、具施舍、持戒、正直、不忿怒、有惭意、有愧、见正直、大慧、具慧、智贤,善巧利害〔有利与不利〕,如此等果。) 如此乃是杀生等从等起、受、根、业、果对所应知的抉择。