Suvaca
Suvaca,(su好+vaca说),【形】好教(ㄐㄧㄠ),好调教,温顺的,顺从的。【反】难调教(du-bbaco)(《杂阿含1138经》译作:难可教授)。参考 Subbaca。Puggalapaññatti(PTS:p.16;CS:p.127.)︰Katamo ca puggalo suvaco? Tattha katamā sovacassatā? Sahadhammike vuccamāne sovacassāyaṁ sovacassiyaṁ sovacassatā avippaṭikulaggāhitā avipaccanīkasātatā sādariyaṁ sādariyatā sagāravatā sappatissavatā--ayaṁ vuccati sovacassatā.Imāya sovacassatāya samannāgato puggalo “suvaco”.(什么人是好教的人呢?在这里什么是好教性呢?当以(正)法劝说时,受谏、好教、好教性、不采取敌对、不反对、尊敬、尊敬性、恭敬性、赞同性--这被称为好教性。具足这好教性是:好教的人。)。《中部》《思量经》说十六种难调教者:1.恶欲(pāpiccho。《增支部注》AA.6.36./III,364.:恶欲:产生不安份之欲者是无戒者)。2.自赞毁他(attukkaṁsako hoti paravambhī;梵ātmotkarsa-para-paṃsaka,ātmôtkarsa-para-paṃsanā)。3.忿怒,被忿怒所支配(na kodhano hoti na kodhābhibhūto)。4.因忿怒而报复(kodhahetu upanāhī)。5.因忿怒而顽固(kodhahetu abhisaṅgī)。6.因忿怒而发忿怒之语(kodhasāmantā vācaṁ nicchāretā)。7.被谏诲(或责备)时敌对谏诲者(codito codakena codakaṁ paṭippharati)。8.被责备时轻视(apasādeti)责备者。9.被谏诲时反诘(paccāropeti(paṭi反+āropeti检举)) 谏诲者。10.以忿怒避开话题(aññenaññaṁ paṭicarati),顾左右而言他(bahiddhā外kathaṁ论 apanāmeti驱逐),而现忿恨(kopa)、瞋恚(dosa)、不满(appaccaya)。11.被谏诲时引喻失义(apadāne na sampāyati)。12.覆恶者(makkhī)、恼害者(paḷāsī)。13.嫉者(issukī)、悭者(maccharī)。14.狡诈者(saṭho)、诈瞒者(māyāvī)。15.傲顽(thaddho)、过慢者(atimānī)。16.染於世俗者(sandiṭṭhiparāmāsī),固执己见者(ādhānaggāhī),为难舍性者(duppaṭinissaggī)。(M.15./I,95~96.)