Tīṇi
tīṇi:tīni [Sk.trīṇi.ti (三) のn.nom.acc.] ~akusala-mūlāni三不善根[贪,嗔,痴=三毒,三火].~aṅgaṇāni三秽[三毒].~anuttariyāni三无上[见,行,解脱].~antaradhānāni三隐没[正法の].~āvudhāni三仗,三武器[闻,离,慧].~indriyāni三根,三无漏根.~kathā-vatthūni三论事[过,现,未の三时に関する论说].~kammāni三业[身,语,意;顺现受等の三时业].~kulāni三家[一生,二生,三生の家々阿那含].~kusala-mūlāni三善根[无贪,无嗔,无痴].~kuhana-vatthūni三诡诈事.~kosallāni三善巧[增益,损减,方便].~gandha-jātāni三种の香[根香,树心香,花香].~cakkhūni三眼[肉,天,慧].~cetokhilāni三心栽[三毒].~codanā-vatthūni三举罪事[见,闻,疑による].~ñāṇāni三智[三世の智].~tathāgatassa arakkheyyāni如来の三不护[如来の身,语,意业].~tamāni三暗[三世の疑惑,犹予等].~titthāyatanāni三外道処[苦乐等は宿作因,自在天所作,无因无缘とする外道说].~daṇḍāni三罚[身,语,意].~duccaritāni三恶行[身,语,意].~nimittāni三因,三相.~paṭicchannāni三隐蔽物.~pahānāni三舍断[镇伏,彼分,正断].~pāgabbhiyāni三傲慢[身,语,意].~pāṭihāriyāni三神变,三示导[神变,译说,教诫].~puññakiriya-vatthūni三福业事[施,戒,修].~bhayāni三怖畏[饥,疫,刀].~maṅgalāni三祭礼[瑶台,天盖,成婚].~malāni三垢[贪,嗔,痴;破戒,嫉,悭].~moneyyāni三牟尼[身,语,意].~lakkhaṇāni三相[生,住,滅].~vimokkhā-mukhāni三解脱门[空,无相,无愿].~vivaṭāni三显辉[日,月,佛说(法)].~visamāni三邪[身,语,意].~saṅkhata-lakkhaṇāni三有为相[生,住,滅].~saṁyojanāni三结[有身见,疑,戒禁取].~satthiosaraṇāni六十三异端说[六十二见と有身见].~satthāni三刀[身,语,意].~sucaritāni三善行,三妙行[身,语,意].~soceyyāni三清净[身,语,意]