Tathāpi
tathāpi: tathāpi(bya)
တထာပိ(ဗ်)
[tathā+api.nipātasamudāya.ganthābharaṇa.62.ganthaṭṭhi.1va1.tathāpisaddo paccekaṃ padampi atthi,ekapadampi....yadā pana ekapadaṃ nipātasamudāyo nāma,tadā yathāvuttaparihārādijotakohoti,nikkhantapavesanākārañāpakoca.ganthābharaṇa.ṭī.]
[တထာ+အပိ။ နိပါတသမုဒါယ။ ဂႏၴာဘရဏ။ ၆၂။ ဂႏၴ႒ိ။ ၁ဝ၁။ တထာပိသေဒၵါ ပေစၥကံ ပဒမၸိ အတၳိ၊ ဧကပဒမၸိ။...ယဒါ ပန ဧကပဒံ နိပါတသမုဒါေယာ နာမ၊ တဒါ ယထာဝုတၱပရိဟာရာဒိေဇာတေကာေဟာတိ၊ နိကၡႏၲပေဝသနာကာရဉာပေကာစ။ ဂႏၴာဘရဏ။ ဋီ။]