Kết quả tìm cho từ Tatha
tathā:cũng vậy,cũng thế ấy
TATHĀ:[ad] như vậy,trong cách đó,cũng như --kārī [a] hành động như vậy --gata [a] Như Lai,người đã đi như vậy --bhāva [m] giống như vậy,điều kiện như vậy --rūpa [a] như vậy,giống cái đó --th’eva [ad] trông in như cách ấy
TATHA:[a] đúng,thật [nt] sự thật --tā [f] sự thật,giống in như vậy--tta [nt] trạng thái như vậy --vacana [a] nói thật
Tathā,(adv.) [Sk.tathā,cp.also kathaṁ] so,thus (and not otherwise,opp.aññathā),in this way,likewise Sn.1052 (v.l.yathā); J.I,137,etc.-- Often with eva:that’eva just so,still the same,not different D.III,135 (taṁ that’eva hoti no aññathā); J.I,263,278; Pv.I,83; PvA.55.Corresponding with yathā:tathā-yathā so --that Dh.282; PvA.23 (tathā akāsi yathā he made that ...,cp.Lat.ut consecutive); yathā-tathā asso also Sn.504; J.I,223; Pv.I,123 (yath’āgato tathā gato as he has come so he has gone).-- In cpds.that’before vowels.
--ûpama such like (in comparisons,following upon a preceding yathā or seyyathā) Sn.229 (=tathāvidha KhA 185),233; It.33,90; --kārin acting so (corresp.w.yathāvādin:acting so as he speaks,cp.tāthāvādin) Sn.357; It.122; --gata see sep.; --bhāva “the being so,” such a condition J.I,279; --rūpa such a,like this or that,esp.so great,such Vin.I,16; Sn.p.107; It.107; DA.I,104; PvA.5,56.nt.adv.thus PvA.14.Cp.evarūpa; --vādin speaking so (cp.°kārin) Sn.430; It.122 (of the Tathāgata); --vidha such like,so (=tathārūpa) Sn.772,818,1073,1113; Nd2 277 (=tādisa taṁsaṇṭhita tappakāra).(Page 296)
Tatha,(adj.) [an adjectivized tathā out of combn tathā ti “so it is,” cp.taccha] (being) in truth,truthful; true,real D.I,190 (+bhūta taccha); M.III,70; Th.1,347; Sn.1115 (=Nd2 275 taccha bhūta,etc.).(nt.) tathaṁ=saccaṁ,in cattāri tathāni the 4 truths S.V,430,435; Ps.II,104 sq.(+avitathāni anaññathāni).As ep.of Nibbāna:see derivations & cp.taccha.Abl.tathato exactly v.l.B for tattato at J.II,125 (see tatta2).-- yathā tathaṁ (cp.yathā tacchaṁ) according to truth,for certain,in truth Sn.699,732,1127.– Cp.vitatha.
--parakkama reaching out to the truth J.V,395 (=saccanikkama); --vacana speaking the truth (cp.tathāvādin) Miln.401.(Page 295)
tathā,pi :[ind.] even so; but.
tathā,(adv.) thus; so; in that way; likewise.
tatha:[adj.] true; real.(nt.),the truth.
Tatha:A Pacceka Buddha.M.iii.69; ApA.i.106.
tathā: tathā(bya)
တထာ(ဗ်)
[atū-caso ahoni.(.,ṭī.1142-3.rū.nhā-134.nīti,sutta.nhā-384.amara,24,9-).]
[အတူ-စေသာ အနက္ေဟာနိပါတ္ပုဒ္။ (ဓာန္။ ဓာန္၊ ဋီ။ ၁၁၄၂-၃။ ႐ူ။ ႏွာ-၁၃၄။ နီတိ၊ သုတၱ။ ႏွာ-၃၈၄။ အမရ၊ ၂၄၊ ၉-တို႔ၾကည့္)။]
tatha: tatha(ti)
တထ(တိ)
[tatha+ṇa.tatha-saddo] yaṃ bhūtapariyāyo.,ṭī.1152.(tathya-saṃ)]
[တထ+ဏ။ တထ-သေဒၵါ' ယံ ဘူတပရိယာေယာ။ ဓာန္၊ ဋီ။ ၁၁၅၂။ (တထ်-သံ)]
tatha: tatha(pu)
တထ(ပု)
[yadicchā]
[ယဒိစၧာနာမ္]
tathā: tathā(bya)
တထာ(ဗ်)
[ta+thā.(ka.398.rū.421.,4.1va8.nīti,sutta.844).]
[တ+ထာ။ (ကစၥည္း။ ၃၉၈။႐ူ။ ၄၂၁။ ေမာဂ္၊ ၄။ ၁ဝ၈။ နီတိ၊ သုတၱ။ ၈၄၄ၾကည့္)။]
Tathā,tatra【副】如此,那样,以这种方式。tathākārī,【形】如此行动的。Tathāgata,【形】如来。tathābhāva,【阳】如此性,如此情况。tathārūpa,【形】如此的,像那样的,如此这般的,十分地。tatheva,【副】同样地。tathevāhaṁ = tathā eva ahaṁ,同样地,我…。Yathā idaṁ tathā etaṁ,yathā etaṁ tathā idaṁ,那个就像这个,这个就像那个。
tathā:adv.[〃] 如此,像這樣,像那樣,如彼.tathā pi 即使那樣也不拘(無妨).-ūpama 如彼的(such like).-kārin 如彼行為者,這樣做的人(acting so).-rūpa 如彼的(like this or that).-vādin 如彼之說者,像那樣說的人,像這麼說的人(speaking so).-vidha 那類的,如那種(這種)的,如彼的(such like).
Tathā,… ,yathā ...,如此…,以便…。tathāsaññī,信以为真。
tathā:တထာ(ဗ်)
[အတူ-စေသာ အနက္ေဟာနိပါတ္ပုဒ္။ (ဓာန္။ ဓာန္၊ ဋီ။ ၁၁၄၂-၃။ ႐ူ။ ႏွာ-၁၃၄။ နီတိ၊ သုတၱ။ ႏွာ-၃၈၄။ အမရ၊ ၂၄၊ ၉-တို႔ၾကည့္)။]
(က) ထို႔အတူ-ထိုကဲ့သို႔=ပဋိဘာဂ=သဒိသ=ဩပမၼ=ဩပမၼသမၼဋိ-ပါဒန။ (ခ) လည္း-လည္းေကာင္း-သမုစၥယ။ (ဂ) ျပန္ၫႊန္းျခင္း=အတိေဒသ။ (ဃ) ေနာက္ထပ္-ေဆာင္ယူ-ဆြဲငင္-ျခင္း=အာကၯန=အႏုကၯန။ (င) နီးကပ္ေသာအနက္၌-ေပါင္းျခင္း-ေဆာင္ျခင္း=ဥပသံဟာရ။ (စ) ထိုမွတစ္ပါး-ထို႔ျပင္=ပကၡႏၲရ။ (ဆ) ထို-(ယထာ-ဟူေသာ အနိယမနိပါတ္၏ နိယမနိပါတ္)။
tathā:တထာ(ဗ်)
[တ+ထာ။ (ကစၥည္း။ ၃၉၈။႐ူ။ ၄၂၁။ ေမာဂ္၊ ၄။ ၁ဝ၈။ နီတိ၊ သုတၱ။ ၈၄၄ၾကည့္)။]
ထို-အျပား-အျခင္းအရာ-အေၾကာင္း-သေဘာ။
tathā:တထာ (နိ)
ထိုၿမိဳ႕။ ထို႔အတူ။ ထိုသို႔ေသာ အျခင္းအရာအားျဖင့္။
Tathā,【副】 如此,那样,以这种方式。 ~kārī,【形】 如此行动的。 ~gata,【形】 真人,如来(佛)。 ~bhāva,【阳】 如此性,如此情况。 ~rūpa,【形】 如此的,像那样的。 ~eva,【副】 同样地。(p142)
tathā:adv.[〃] かく,その如くに.tathā pi それにも拘らず.-ūpama その如き.-kārin その如く行う人.-bhāvaその如き状态.-rūpa その如き.-vādin その如く語る人.-vidha その類の,その種の
tathā:adv.[〃] かく,その如くに.tathā pi それにも拘らず.-ūpama その如き.-kārin その如く行う人.-rūpa その如き.-vādin その如く語る人.-vidha その類の,その種の.
tatha:a.[tathā 的形容詞形] 真實的,如實的.n.[= tathā] 真如,如.
tatha:တထ (တိ) (တထာ+ယ)
မွန္သည္။
တထႆ-ဘာေဝါ၊ မွန္သည္၏အျဖစ္။
tatha:တထ
ဘူ = တေစၧ-မွန္ကန္ျခင္း၌။ တထတိ။
tatha:တထ(ပု)
[ယဒိစၧာနာမ္]
'တထ"အမည္ရွိေသာ ပေစၥကဗုဒၶါ။
tatha:တထ(တိ)
[တထ+ဏ။ တထ-သေဒၵါ' ယံ ဘူတပရိယာေယာ။ ဓာန္၊ ဋီ။ ၁၁၅၂။ (တထ်-သံ)]
မခြၽတ္ယြင္း-မေဖာက္ျပန္-ဟုတ္မွန္-ထင္ရွားရွိ-ေသာ (အက်င့္စသည္)။
Tatha,【形】真实的,真正的。【中】事实。tathatā,【阴】真实,如此的相像,如性。tathatta,【中】如此的情况,事实。tathavacana,【形】说实在的。(SA.12.20./II,41.;Pṭs.CS:p.1.227;Vism.518.)︰So panāyaṁ tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti,sāmaggiṁ upagatesu paccayesu muhuttampi tato nibbattadhammānaṁ asambhavābhāvato avitathatāti,aññadhammapaccayehi aññadhammānuppattito anaññathatāti,yathāvuttānaṁ etesaṁ jarāmaraṇādīnaṁ paccayato vā paccayasamūhato vā idappaccayatāti vutto.(这(缘起)由於这样不少不多的缘而发生那样的法,故说「如性」;因为诸缘和合之时,虽一须臾,想不从此而发生诸法是不可能的。所以说「不违如性」。不能由其他诸法的(生起之)缘而生起别的法,所以说「不他性」;是上面所述的此等老死等的缘之故,或为它们的缘的聚合之故,说为「此缘性」。而此(此缘性的)语义是这样:是此等(老死等)的缘为此缘,此缘即为此缘性;或以此缘的聚合为此缘性。)
Tatha,【形】 真实的,真正的。 【中】 事实。 ~tā,【阴】 真实,如此的相像。 ~tta,【中】 如此的情况,事实。 ~vacana,【形】 说实在的。(p142)
tatha:a.[tathā の形容詞形] 真実の,実の.n.[=tathā] 真如,如.-aṭṭhepaññā如义の慧
tatha:a.[tathā の形容詞形] 真実の,実の.n.[=tathā] 真如,如.