Tiṇavatthāraka
tiṇavatthāraka: tiṇavatthāraka(ti)
တိဏဝတၳာရက(တိ)
[tiṇa+avatthāraka (=ava+thara+).tiṇavatthāraka+a.tiṇavatthāra+ka.tiṇehi avattaritabbanti tiṇavatthārakaṃ,gūthamuttaṃ.taṃviyāti tiṇavatthārako,samatho.so ca phalūpacārato,mukhyatopanaadhikāraṇameva....tiṇehi avattharitabbanti tiṇavatthāraṃ.taṃ viyāti tiṇavatthārako.sadisatthe ka-paccayotikato.tiṇañca taṃ avatthārakañcāti ti ṇavatthārakaṃ,tiṇavatthārakena sadiso samatho tiṇavatthārako,yadādinā ka-paccayo,tesu vuddhityādinā ka-lopotipi vadanti.kaṅkhā,yo,mahāṭī,4.379.]
[တိဏ+အဝတၳာရက (=အဝ+ထရ+ဏြိဳ)။ တိဏဝတၳာရက+အ။ တိဏဝတၳာရ+က။ တိေဏဟိ အဝတၱရိတဗၺႏၲိ တိဏဝတၳာရကံ၊ ဂူထမုတၱံ။ တံဝိယာတိ တိဏဝတၳာရေကာ၊ သမေထာ။ ေသာ စ ဖလူပစာရေတာ၊ မုခ်ေတာပနအဓိကာရဏေမဝ။...တိေဏဟိ အဝတၳရိတဗၺႏၲိ တိဏဝတၳာရံ။ တံ ဝိယာတိ တိဏဝတၳာရေကာ။ သဒိသေတၳ က-ပစၥေယာတိကေတာ။ တိဏၪၥ တံ အဝတၳာရကၪၥာတိ တိ ဏဝတၳာရကံ၊ တိဏဝတၳာရေကန သဒိေသာ သမေထာ တိဏဝတၳာရေကာ၊ ယဒါဒိနာ က-ပစၥေယာ၊ ေတသု ဝုဒၶိတ်ာဒိနာ က-ေလာေပါတိပိ ဝဒႏၲိ။ ကခၤါ၊ ေယာ၊ မဟာဋီ၊ ၄။ ၃၇၉။]