Dữ liệu
từ điển được lấy từ Pali Canon E-Dictionary Version 1.94 (PCED) gồm Pāli-Việt, Pāli-Anh, Pāli-Burmese (Myanmar), Pāli-Trung, Pāli-Nhật
Kết quả tìm cho từ Tiṭṭhati
TIṬṬHATI:(thā+a) (thā được đổi lại tiṭṭha) đứng,ở,cư ngụ,kéo dài,ở lại [aor] --aṭṭhāri [pp] ṭhita [prp] tiṭṭhanta,tiṭṭhamāna [abs] ṭhatvā
Tiṭṭhati,[Frequentative of Vedic sthā,stand (cp.sthāna,Lat.sto:see ṭhāna)=Av.hiśtaiti,Gr.i(ζthmi,Lat.sisto) to stand,etc.-- I.Forms:pres.ind.tiṭṭhati (Sn.333,434; Pv.I,51); imper.2nd tiṭṭha,3rd tiṭṭhatu; ppr.tiṭṭhaṁ,tiṭṭhanto,tiṭṭhamāna; pot.tiṭṭhe (Sn.918,968) & tiṭṭheyya (Sn.942); fut.ṭhassati (J.I,172,217); aor.aṭṭhāsi (J.I,279,pl.aṭṭhaṁsu J.II,129) & aṭṭhā (cp.agā,orig.impf.) (Sn.429; J.I,188); inf.ṭhātuṁ (PvA.174); ger.ṭhatvā (Sn.887); grd.ṭhānīya (PvA.72).-- pp.ṭhita,Caus.ṭhapeti.An apparent Med.-Pass.ṭhīyati,as found in cpd.pati-ṭṭhīyati is to be expld as Med.of paṭi+sthyā (see thīna),and should be written paṭi-tthīyati.See under patiṭṭhīyati.See also ṭhāna & ṭhiti.-- II.Meanings.-- 1.to stand,stand up,to be standing (see ṭhāna I.1a):ṭhānakappana-vacanaṁ nisajjādi-paṭikkhepato PvA.24; opp.to walking or lying down:tiṭṭhaṁ caraṁ nisinno vā Sn.151,193; tiṭṭhamānāya eva c’assā gabbhavuṭṭhānaṁ ahosi “she was delivered standing” J.I,52; ekamantaṁ aṭṭhāsi PvA.68,etc.; caṅkamana-koṭiyaṁ ṭhatvā PvA.79.-- 2.to stop,stay,abide; to last,endure,be at rest; fig.to remain in,abide by,acquiesce in (see ṭhāna I.1b).In imper.tiṭṭhatu it approaches the meanings of ṭhapeti viz.leave it alone,let it be so,all right.yāva kāyo ṭhassati tāva naṁ dakkhinti deva-manussā (as long as the body shall last) D.I,46.tiṭṭhe shall he live on (cp.ṭhāna II.d Sn.1053,1072 =Nd2 283,tiṭṭheyya saṭṭhikappasahassāni to stay on indefinitely); tiṭṭheyya kappaṁ D.II,103.tiṭṭhantī anto vimānasmiṁ “remaining inside the castle” Pv.I,101; tiṭṭha tāva “stop please” J.II,352; tiṭṭhabhadantika one who bids the guest stay (combd w.ehi-bh°) D.I,166; M.I,342; A.I,295; II,206:ovāde ṭhatvā (abiding by) J.I,153; VI,367; similarly J.VI,336.-- Imper.tiṭṭhatu J.IV,40; Miln.14; PvA.74.-- 3.to live (on=Instr.),behave,exist,be (see ṭhāna I.2); to be in a certain condition [gati,cp.ṭhāna II.(c)].Often periphrastically for finite verb (with ger.:cp.gata & ṭhita) tiṭṭhantam enaṁ jānāti (he knows their “gati”) Sn.1114 (see Nd2 283); āhārena tiṭṭhati PvA.27 (is supported by,cp.ṭhiti); yāvatāyukaṁ ṭhatvā (outliving their lives) PvA.66; karuṇa-ṭhānīya (=*kāruṇayitabba) deserving pity PvA.72; yā tvaṁ tiṭṭhasi (how you are or look!) Vv 441,etc.-- with ger.:pharitvā aṭṭhāsi (pervaded) J.VI,367; aṭṭhiṁ āhacca aṭṭhāsi (cut through to the bone) J.IV,415; gehaṁ samparivāretvā aṭṭhaṁsu (encircled the house) PvA.22.(Page 301)
tiṭṭhati:[ṭhā + a; ṭhā is changed to tiṭṭha] stands; stays; abides; lasts; remains.(comparative tiṭṭhatu has the meaning; leave it alone or let it be so).
tiṭṭhati:To stand; to stand aside,be excepted or omitted,remain behind; to stay,stop,remain; to dwell,continue,abide,last,endure,remain constant,live,exist,be
tiṭṭhati: tiṭṭhati(kri)
တိ႒တိ(ႀကိ)
[ṭṭhā+a+ti.(ka.468.rū.492.,5.175.nīti,sutta.949-).(tiṭṭhati-saṃ)]
[႒ာ+အ+တိ။ (ကစၥည္း။ ၄၆၈။ ႐ူ။ ၄၉၂။ ေမာဂ္၊ ၅။ ၁၇၅။ နီတိ၊ သုတၱ။ ၉၄၉-ၾကည့္)။ (တိ႒တိ-သံ)]
tiṭṭhati:တိ႒တိ(ႀကိ)
[႒ာ+အ+တိ။ (ကစၥည္း။ ၄၆၈။ ႐ူ။ ၄၉၂။ ေမာဂ္၊ ၅။ ၁၇၅။ နီတိ၊ သုတၱ။ ၉၄၉-ၾကည့္)။ (တိ႒တိ-သံ)]
(၁) တည္ေန၏၊ (က) ရပ္၏၊ မတ္တတ္ရပ္၏။ (ခ) တက္ေရာက္တည္ေန၏။ (ဂ) ရပ္တန္႔၏။ (ဃ) အပန္ေျဖနားေန၏။ (င) ထင္ရွားတည္ရွိ၏၊ မေပ်ာက္မကြယ္၊ မစုေတ၊ မေရြ႕လ်ာ။ (စ) သည္းခံ၏။ (ဆ) (အယူကို မစြန္႔လႊတ္ပဲ) ေနျမဲေန၏၊ (အယူကို) ျဖစ္ေစျမဲျဖစ္ေစ၏။ (ဇ) ျဖစ္၏။ (စ်) သေဘာကိုရ၏။ (ည) ထင္ရွားရွိ၏။ (၂) လွည့္လည္သြားလာေန၏။ (၃) က်င့္၏။ (၄) မပ်က္ပဲတည္၏၊ အပ်က္ရပ္၏၊ ပ်က္ျခင္းသို႔မေရာက္။ (၅) မေမ့မေပ်ာက္၊ ခိုင္ခိုင္ျမဲျမဲတည္၏။ (ဌာ-ဓာန္၌ အ-လာ၍ ၿပီးရေသာ အ႒ံသု,အ႒,အ႒ာ,အ႒ာသႎ,အ႒ာသိ,အ႒ာသိ-စေသာ ပုဒ္မ်ားကို ဌာတိ'-ၾကည့္ပါ)။
tiṭṭhati:တိ႒တိ (√ဌာ)
ရပ္၏။ တည္၏။ တန္႔၏။
ဒီဃံ အဒၶါနံ တိ႒ႏၲိ၊ ရွည္စြာေသာကာလပတ္လံုး တည္ကုန္၏။ တိ႒ တာဝ၊ ရပ္ေတာ္မူပါ ဦးေလာ့။ နတိ႒ ဘဒၵႏၲိေကာ၊ အရွင္ေကာင္းရပ္ေတာ္မူပါဟု ဆိုသည္ရွိေသာ္ မရပ္။
tiṭṭhati:[Sk.tiṣṭhati sthā] (站)立,住立,停止,存續.pr.ṭhati; imper.tiṭṭha,tiṭṭhāhi,tiṭṭhatu; ppr.tiṭṭhaṃ,tiṭṭhanto,tiṭṭhamāna; opt.tiṭṭhe,tiṭṭheyya; fut.ṭhassati; aor.aṭṭhāsi,aṭṭhaṃsu,aṭṭhā; inf.ṭhātuṃ; ger.ṭhatvā; grd.ṭhānīya; pp.ṭhita; pass.ṭhīyati; caus.ṭhapeti.cf.ṭhā,ṭhāna,ṭhiti.
tiṭṭhati:[Sk.tiṣṭhati sthā] 立つ,住立す,止まる,存続す.pr.ṭhati; imper.tiṭṭha,tiṭṭhāhi,tiṭṭhatu; ppr.tiṭṭhaṃ,tiṭṭhanto,tiṭṭhamāna; opt.tiṭṭhe,tiṭṭheyya; fut.ṭhassati; aor.aṭṭhāsi,aṭṭhaṃsu,aṭṭhā; inf.ṭhātuṃ; ger.ṭhatvā; grd.ṭhānīya; pp.ṭhita; pass.ṭhīyati; caus.ṭhapeti.cf.ṭhā,ṭhāna,ṭhiti.
Tiṭṭhati,(ṭhā + a,ṭhā 被改为 tiṭṭha),站着,停留,遵守,持续,保持。(比较级 tiṭṭhatu 的意义是:别管它,让它是如此。) 【过】 aṭṭhāsi。 【过分】ṭhita。 【现分】 tiṭṭhanta,tiṭṭhamāna。【独】 ṭhatvā。(p146)
Tiṭṭhati,(ṭhā(sthā)停﹑站+a,ṭhā 被改为 tiṭṭha)(Frequentative of Vedic sthā,stand),站著(to stand,stand up,to be standing),停留(to stop,stay),持续(to last),保持(to remain in)。(比较级 tiṭṭhatu 的意义是:别管它,让它是如此。) 【过】aṭṭhāsi﹐aṭṭhā。【过分】ṭhita。【现分】tiṭṭhaṁ,tiṭṭhanta,tiṭṭhamāna。【独】ṭhatvā。imper.2nd tiṭṭha,3rd tiṭṭhatu。pot.tiṭṭhe & tiṭṭheyya。fut.ṭhassati。inf.ṭhātuṁ。grd.ṭhānīya。caus.ṭhapeti。med.pass.ṭhīyati。aor.pl.aṭṭhaṁsu & aṭṭhā; grd.ṭhānīya.。