Dữ liệu
từ điển được lấy từ Pali Canon E-Dictionary Version 1.94 (PCED) gồm Pāli-Việt, Pāli-Anh, Pāli-Burmese (Myanmar), Pāli-Trung, Pāli-Nhật
Kết quả tìm cho từ Uddhacca
uddhacca:phóng dật,điệu cử,trạo cử,sự tán tâm,sự phóng túng
UDDHACCA:[nt] tâm xao lãng,phóng túng,sự bấn loạn tâm thần,tánh ngạo mạn
Uddhacca,(nt.) [substantivised ger.of ud-dharati,ud + dhṛ,cp.uddhaṭa & uddhata.The BSk.auddhatya shows a strange distortion.BSk.uddhava seems to be also a substitute for uddhacca] over-balancing,agitation,excitement,distraction,flurry (see on meaning Dialogues I.82; Dhs.trsln. 119; Cpd.18,45,83).A.I,256,282; III,375,421,449; IV,87; V,142,145,148; D.III,234; S.V,277 sq.; DhSA 260; SnA 492 (in sense of “haughtiness”? for Sn.702 uṇṇata); Nd1 220,501; Ps.I,81,83; II,9,97 sq.; 119,142,145,169,176; Pug.18,59; Dhs.427,429 (cittassa),1159,1229,1426,1482; Vbh.168,369,372,377; Vism.137,469 (= uddhata-bhāva); Sdhp.459.Together with kukkucca “flurry or worry” u.is enumd. as the 4th of the 5th nīvaraṇa’s and as the 9th of the 10 saṁyojana’s (q.v.),e.g.at D.I,71,246; III,49,234,269,278; S.I,99; A.I,3; III,16; V,30; Nd2 379; Dhs.1486.(Page 136)
uddhacca:[nt.] distraction; flurry; haughtiness.
uddhacca:'restlessness',belongs to the 10 fetters (saṃyojana,q.v.),and to the 5 hindrances (nīvaraṇa,q.v.).It is one of those 4 mental factors inseparably associated with all unwholesome consciousness (akusala-sādhārana ,q.v.).Cf.Tab.II.
uddhacca: uddhacca(na)
ဥဒၶစၥ(န)
«(1)uddhata+ṇya.hana=gatiyaṃ,uddhaṃ uddhaṃ hanati gacchatīti uddhato,to,hanassa dho,asarapadvittaṃ,cittaṃ,uddhatassa bhāvo uddhacca.,ṭī,169.(2) u+dhu=dhū+tya.tya pa dhūeiea uī apru,asadisadvelā.uddhaṃ dhunāti kampatīti uddhaccaṃ.uddhaṃ uddhaṃ dhūnanaṃ uddhaccaṃ.ka.638.nīti,sutta.1255,1265.(ddhatya-saṃ)»
[(၁)ဥဒၶတ+ဏ်။ ဟန=ဂတိယံ၊ ဥဒၶံ ဥဒၶံ ဟနတိ ဂစၧတီတိ ဥဒၶေတာ၊ ေတာ၊ ဟနႆ ေဓာ၊ အသရပဒြိတၱံ၊ စိတၱံ၊ ဥဒၶတႆ ဘာေဝါ ဥဒၶစၥ။ ဓာန္၊ဋီ၊၁၆၉။ (၂) ဥ+ဓု=ဓူ+တ်။ တ် ပစၥည္းေၾကာင့္ ဓူဓာတ္၏ ဦကို အျပဳ၊ အသဒိသေဒြေဘာ္လာ။ ဥဒၶံ ဓုနာတိ ကမၸတီတိ ဥဒၶစၥံ။ ဥဒၶံ ဥဒၶံ ဓူနနံ ဥဒၶစၥံ။ ကစၥည္းသုတ္။ ၆၃၈။ နီတိ၊သုတၱ။ ၁၂၅၅၊၁၂၆၅။ (ေဩာ္ဒၶတ်-သံ)]
uddhacca:ဥဒၶစၥ(န)
[(၁)ဥဒၶတ+ဏ်။ ဟန=ဂတိယံ၊ ဥဒၶံ ဥဒၶံ ဟနတိ ဂစၧတီတိ ဥဒၶေတာ၊ ေတာ၊ ဟနႆ ေဓာ၊ အသရပဒြိတၱံ၊ စိတၱံ၊ ဥဒၶတႆ ဘာေဝါ ဥဒၶစၥ။ ဓာန္၊ဋီ၊၁၆၉။ (၂) ဥ+ဓု=ဓူ+တ်။ တ် ပစၥည္းေၾကာင့္ ဓူဓာတ္၏ ဦကို အျပဳ၊ အသဒိသေဒြေဘာ္လာ။ ဥဒၶံ ဓုနာတိ ကမၸတီတိ ဥဒၶစၥံ။ ဥဒၶံ ဥဒၶံ ဓူနနံ ဥဒၶစၥံ။ ကစၥည္းသုတ္။ ၆၃၈။ နီတိ၊သုတၱ။ ၁၂၅၅၊၁၂၆၅။ (ေဩာ္ဒၶတ်-သံ)]
တုန္လႈပ္သည္၏ အျဖစ္၊ အထက္သို႔ ပ်ံ႕လြင့္ေသာစိတ္၏ ျဖစ္ေၾကာင္းတရား၊ မူရင္းၾကည့္ပါ။
uddhacca:ဥဒၶစၥ (န) (အ-ကိတ္) (ဥဒ္√ဓရ္+ယ)
စိတ္၏ မၿငိမ္သက္ျခင္း။ ပ်ံ႕လြင့္ျခင္း။
uddhacca:n.[uddhata-ya,BSk.auddhatya] 掉舉,心浮動不沉著.
uddhacca:n.[uddhata-ya,BSk.auddhatya] 掉舉,心のうわつき.
Uddhacca,【中】 分心,慌张,傲慢。(p69)
Uddhacca,(‹u上+dhu抖落),【中】分心,慌张,掉举。uddhaccakukkucca,掉举.懊悔。古译作:调戏盖。uddhaccapakatika(=uddhato hoti capalo)﹐有掉举的性质。Abhidhammatthavibhāvinīṭīkā(阿毘达摩义广释)(CS:p.108):Uddhatassa bhāvo uddhaccaṁ,taṁ cittassa avūpasama-lakkhaṇaṁ pāsāṇābhighāta-samuddhata-bhasmaṁ viya.(动摇的状态,为掉举;心的不寂静相,譬如拿起石头丢灰烬。)。《法集论》Dhammasaṅgaṇī#1165(PTS:1162):什么是‘掉举’?那个心掉举、不寂静、心的扰乱、心的混乱--这称为掉举。(Tattha katamaṁ uddhaccaṁ? Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa--idaṁ vuccati uddhaccaṁ.) AA.1.2.(CS:p.1.26):Tattha uddhaccaṁ nāma cittassa uddhatākāro.Kukkuccaṁ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro.( ‘掉举’为心的作动摇。掉举:后悔不作善的因缘,作恶的因缘。)
uddhacca: 掉举、不平衡、激动、焦躁不安、慌张