Ujukatā
					
					Ujukatā,(abstr.fr.ujuka),【阴】真直性(straightness,rectitude) (kāyassa,cittassa))。Dhs.#50.:Katamā tasmiṁ samaye kāyujukatā hoti? Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa 1ujutā 2ujukatā 3ajimhatā 4avaṅkatā 5akuṭilatā-- ayaṁ tasmiṁ samaye kāyujukatā hoti.(在此时什么是‘心所正直性’?此时是凡是受蕴、想蕴、行蕴的1正直性、2真直性、3不弯曲性、4不歪性、5不奸诈性,即此时是心所正直性)。  Dhs.#51.:Katamā tasmiṁ samaye cittujukatā hoti? Yā tasmiṁ samaye viññāṇakkhandhassa 1ujutā 2ujukatā 3ajimhatā 4avaṅkatā 5akuṭilatā--ayaṁ tasmiṁ samaye cittujukatā hoti.(在此时什么是‘心正直性’?此时是凡是识蕴的1正直性、2真直性、3不弯曲性、4不歪性、5不奸诈性,即此时是心正直性。)