Upekkhanā
Upekkhanā,upekkhā,upekhā (upa近+ikkh(梵īks)见),【阴】中立,镇定,旁观(looking on)。upekkhāsatipārisuddhi(upekkhā舍-sati念-pārisuddhi清净),舍念清净。可以解读作︰1.舍与念及清净。2.舍与念之清净。3.舍与由念而有的清净。*4.舍与念二者之清净。*5.由舍与念而有的清净。*6.由舍而有的念之清净。7.由舍而有的念和清净。8.舍的念的清净。9.舍之念与清净。10.由舍之念而有的清净。(水野弘元著,许洋主译,《巴利文法》,世界佛学名著译丛5,华宇出版社,1986年,页243。*4、*5、*6项为学界常解读的方式。第5项「由舍与念而有的(心)清净」可能最正确。「具舍与念,心极清净」,也就是「舍」、「念」、「清净」三个词,都是描述第四禅禅心的状态。--蔡奇林︰《第四禅「舍念清净」(upekkhā-sati-pārisuddhi)一语的重新解读》) Vism.167︰Upekkhāsatipārisuddhinti upekkhāya janitasatiyā pārisuddhiṁ.Imasmuñ hi jhāne suparisuddhā sati,yā ca tassā satiyā pārisuddhi,sā upekkhāya katā,na aññena; tasmā etaṁ upekkhāsatipārisuddhinti vuccati.Vibhaṅge pi vuttaṁ :- ayaṁ sati imāya upekkhāya visadā (v.l.vivaṭā) hoti parisuddhā pariyodātā tena vuccati Upekkhāsatipārisuddhī ti (「舍念清净」意即:由舍所生的念的清净。因为在此禅中,念极清净,而此念的清净,是由舍所造,非由其他;因此说为「舍念清净」。在《分别论》中也说:此念由於此舍而变得明净(异读:显明)、清净、皎洁,因此说为「舍念清净」。)其中所引《分别论》的原文出处是Vibh.261,其中visadā (明净) 在《分别论》读作vivaṭā (显明、没有遮蔽)。Vism.168︰Na kevalañ c’ ettha tāya satiy’ eva parisuddhā,api ca kho sabbe pi sampayuttadhammā,satisīsena pana desanā vuttā.(这里不单只是念的清净,而是所有(与念)相应之法也都清净,然而,此项教说(只是)以念为首而说)。Vism.168︰Tassā (ie.tatramajjhattupekkhāya) parisuddhacandalekhā pabhā viya,sahajatā pi sati-ādayo parisuddhā honti pariyodātā.(由於彼(中舍tatramajjhattupekkhā)清净之故──就像是清净的新月之光一样,与之相伴而生的念等(诸法)也变得清净、皎洁。)