Vacīkamma
vacīkamma: vacīkamma(na)
ဝစီကမၼ(န)
«vacī+kata+kamma.kata-kre.vaciyā kataṃ kammaṃ vacīkammaṃ.kaṅkhā,ṭī,.21va.pā,yo,4vava.vacī+pavatta+kammapavatta-kye.vacitoç vaciyā vā pavattaṃ kammaṃ vacīkammaṃ.mahāni,ṭṭha.98.vaciyaṃ (vacīdvāre) pavattaṃ kammaṃvacīkammaṃ.vibhāvinī.172.vacīdvāre pavattaṃ vacīkammaṃ.mohavicchedanī.3va.»
[ဝစီ+ကတ+ကမၼ။ ကတ-ပုဒ္ေၾက။ ဝစိယာ ကတံ ကမၼံ ဝစီကမၼံ။ ကခၤါ၊ ဋီ၊ သစ္။ ၂၁ဝ။ ပါစိတ္၊ ေယာ၊ ၄ဝဝ။ ဝစီ+ပဝတၱ+ကမၼပဝတၱ-ပုဒ္ေက်။ ဝစိေတာ,ဝစိယာ ဝါ ပဝတၱံ ကမၼံ ဝစီကမၼံ။ မဟာနိ၊ ႒။ ၉၈။ ဝစိယံ (ဝစီဒြါေရ) ပဝတၱံ ကမၼံဝစီကမၼံ။ ဝိဘာဝိနီ။ ၁၇၂။ ဝစီဒြါေရ ပဝတၱံ ဝစီကမၼံ။ ေမာဟဝိေစၧဒနီ။ ၃ဝ။]