Vadhū
vadhū: vadhū(thī)
ဝဓူ(ထီ)
«bandha+uī.ṭī.23va.pañcahi kāmaguṇehi attani satte bandhatīti vadhū.ṇvādi.3.sūci.hana+rū.kilesavasena sunakhampi upagamanasīlāti vadhū.nīti,dhātu.114.kilesavasena sunakhampi upādāya gamanasīlāti va dhū.sūci.ayaṃ no puttassa bhariyāti sassusasurehi adhigantabbā jānitabbāti vadhū.nīti,dhātu.115.sūci.vadhū-saṃ.vadhū,vahu,vahū-prā,addhamāgadhī.»
[ဗႏၶ+ဦ။ ဓာန္၊ဋီ။၂၃ဝ။ပၪၥဟိ ကာမဂုေဏဟိ အတၱနိ သေတၱ ဗႏၶတီတိ ဝဓူ။ ဏြာဒိ။ ၃။သူစိ။ဟန+႐ူ။ ကိေလသဝေသန သုနခမၸိ ဥပဂမနသီလာတိ ဝဓူ။နီတိ၊ဓာတု။၁၁၄။ ကိေလသဝေသန သုနခမၸိ ဥပါဒါယ ဂမနသီလာတိ ဝ ဓူ။ သူစိ။အယံ ေနာ ပုတၱႆ ဘရိယာတိ သႆုသသုေရဟိ အဓိဂႏၲဗၺာ ဇာနိတဗၺာတိ ဝဓူ။နီတိ၊ဓာတု။ ၁၁၅။ သူစိ။ ဝဓူ-သံ။ ဝဓူ၊ဝဟု၊ဝဟူ-ျပာ၊ အဒၶမာဂဓီ။]