Vānapattha
					
					vānapattha: vānapattha(pu)
  ဝါနပတၳ(ပု)
  «vānapata+ṇa.vanapatthevanekadeseç dūravane vā bhavo vānapattho.ṭī.41va.vanapatthe caratīti vānapattho.abhayā,,sya.vanapatthe jāto vānapattho,madhūkarukkho..kappadduma.vānaprastha-saṃ.vāṇappattha-prā.vāṇapattha-addhamāgadhī.ppa-dverhi saṃ-prāññīeiea,addhamāgadhī-nitea dvemarhi.»
  [ဝါနပတ+ဏ။ ဝနပေတၳဝေနကေဒေသ,ဒူရဝေန ဝါ ဘေဝါ ဝါနပေတၳာ။ ဓာန္၊ဋီ။၄၁ဝ။ ဝနပေတၳ စရတီတိ ဝါနပေတၳာ။ အဘယာ၊ ဓာန္၊သ်။ ဝနပေတၳ ဇာေတာ ဝါနပေတၳာ၊ မဓူက႐ုေကၡာ။ မယ္ဇယ္ပင္။ ကပၸဒၵဳမ။ ဝါနျပသၳ-သံ။ ဝါဏပၸတၳ-ျပာ။ ဝါဏပတၳ-အဒၶမာဂဓီ။ ပၸ-ေဒြေဘာ္ရွိလွ်င္ သံ-ျပာတို႔ႏွင့္ညီ၏၊ အဒၶမာဂဓီ-၌ကား ေဒြေဘာ္မရွိ။]