Vassūpanāyikā
vassūpanāyikā: vassūpanāyikā(thī,pu)
ဝႆူပနာယိကာ(ထီ၊ပု)
«vassa+(upa+nī+a)upanaya=vassūpanaya+ṇīka+ā.vassa+upanāyikā.vassaṃ upanenti upagacchanti etthāti vassūpanāyikā.sārattha,1.54.sī,ṭī,,1.71.vasanaṃ vassaṃ,upanayanaṃ upanayo,vassassa upanayo vassūpanayo,so etissā paññattiyā atthi tasmiṃ vā vijjatīti vassūpanāyikā.kāsā¿ vassūpanāyikapaññatti.atha vā upanayati etāyāti upanāyikā majjhedīghavasena.vassassa upanāyikā vassūpanāyikā.vi,laṅkāra,ṭī,1.4va4.vapenāyikā-saṃ,sakkatapiṭaka.»
[ဝႆ+(ဥပ+နီ+အ)ဥပနယ=ဝႆူပနယ+ဏီက+အာ။ ဝႆ+ဥပနာယိကာ။ ဝႆံ ဥပေနႏၲိ ဥပဂစၧႏၲိ ဧတၳာတိ ဝႆူပနာယိကာ။ သာရတၳ၊၁။၅၄။ သီ၊ဋီ၊သစ္၊၁။၇၁။ ဝသနံ ဝႆံ၊ ဥပနယနံ ဥပနေယာ၊ ဝႆႆ ဥပနေယာ ဝႆူပနေယာ၊ ေသာ ဧတိႆာ ပညတၱိယာ အတၳိ တသၼႎ ဝါ ဝိဇၨတီတိ ဝႆူပနာယိကာ။ ကာသာ¿ ဝႆူပနာယိကပညတၱိ။ အထ ဝါ ဥပနယတိ ဧတာယာတိ ဥပနာယိကာ မေဇၩဒီဃဝေသန။ ဝႆႆ ဥပနာယိကာ ဝႆူပနာယိကာ။ ဝိ၊လကၤာရ၊ဋီ၊၁။၄ဝ၄။ ဝေပနာယိကာ-သံ၊ သကၠတပိဋက။]