Veramaṇī
Veramaṇī,(‹viramaṇa; cp.the odd form BSk.vīramaṇī) ,【阴】禁止(abstaining from (veramaṇī-),abstinence)。KhA.24.:tāva veraṁ maṇatīti veramaṇī,veraṁ pajahati,vinodeti,byantīkaroti,anabhāvaṁ gametīti attho. Viramati vā etāya karaṇabhūtāya veramhā puggaloti,vi-kārassa ve-kāraṁ katvā veramaṇī.(「离」乃压倒怨敌,是舍弃、除去、消灭怨敌使令不存在之义;或者〈就如〉有人藉由器具离怨敌。由vi-字诵成ve-字而成离。)KhA.24~25.:Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā virati,sā(=PTS yā) pāṇātipātā viramantassa “yā tasmiṁ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velā-anatikkamo setughāto”ti evamādinā (vibha.704) nayena vibhaṅge vuttā.(从义上,(所谓)的『离』乃欲界善心相应的离。在《分别论》所说的:『在那离杀生之时,他远离、离、回避杀生,无所作、不作为、不违犯,破(恶之)桥。』