Vijjādhara
vijjādhara: vijjādhara(pu)
ဝိဇၨာဓရ(ပု)
«vijjā+dhara+a.ka.527.rū.568.ijjhanākāraṃ gandhārivijjaṃ vā upacārasiddhaṃ patthitasiddhaṃ aññaṃ vā vijjaṃ vā upacārasiddhaṃ patthitasiddhaṃ aññaṃ vā vijjaṃ dhārentīti vijjādharā.paṭisaṃ,ṭṭha,2.3va2.vijjaṃ mantādikaṃ dharatīti vijjādharo.kappadduma.vidyādhara-saṃ.vijjāhara-prā,addhamāgadhī.»
[ဝိဇၨာ+ဓရ+အ။ ကစၥည္း။ ၅၂၇။႐ူ။၅၆၈။ ဣဇၩနာကာရံ ဂႏၶာရိဝိဇၨံ ဝါ ဥပစာရသိဒၶံ ပတၳိတသိဒၶံ အညံ ဝါ ဝိဇၨံ ဝါ ဥပစာရသိဒၶံ ပတၳိတသိဒၶံ အညံ ဝါ ဝိဇၨံ ဓာေရႏၲီတိ ဝိဇၨာဓရာ။ ပဋိသံ၊ ႒၊၂။ ၃ဝ၂။ ဝိဇၨံ မႏၲာဒိကံ ဓရတီတိ ဝိဇၨာဓေရာ။ ကပၸဒၵဳမ။ ဝိဒ်ာဓရ-သံ။ ဝိဇၨာဟရ-ျပာ၊ အဒၶမာဂဓီ။]