Vipañcitaññū
					
					vipañcitaññū: vipañcitaññū(ti)
  ဝိပၪၥိတညဴ(တိ)
  «vipañcita+ñā+rū.ka.535.rū.593.vipañcitaṃ vitthāri-tameva atthaṃ jānātīti vipañcitaññū.abhi,ṭṭha,3.73.vipañcitaṃ vitthāritaṃ niddiṭṭhaṃ jānātīti vipañcitaññū.vipañcitaṃ vā mandaṃ saṇikaṃ dhammaṃ jānātīti vipañcitaññū.netti,ṭṭha,46.vipañciyate vitthārīyate atthoti vipañcito,taṃ jānātīti vipañcitaññū.netti,vi.65.vipañcitajasakkatapiṭaka.»
  [ဝိပၪၥိတ+ဉာ+႐ူ။ ကစၥည္း။၅၃၅။ ႐ူ။၅၉၃။ ဝိပၪၥိတံ ဝိတၳာရိ-တေမဝ အတၳံ ဇာနာတီတိ ဝိပၪၥိတညဴ။ အဘိ၊႒၊၃။၇၃။ ဝိပၪၥိတံ ဝိတၳာရိတံ နိဒၵိ႒ံ ဇာနာတီတိ ဝိပၪၥိတညဴ။ ဝိပၪၥိတံ ဝါ မႏၵံ သဏိကံ ဓမၼံ ဇာနာတီတိ ဝိပၪၥိတညဴ။ ေနတၱိ၊႒၊၄၆။ ဝိပၪၥိယေတ ဝိတၳာရီယေတ အေတၳာတိ ဝိပၪၥိေတာ၊ တံ ဇာနာတီတိ ဝိပၪၥိတညဴ။ ေနတၱိ၊ဝိ။၆၅။ ဝိပၪၥိတဇသကၠတပိဋက။]