Dữ liệu
từ điển được lấy từ Pali Canon E-Dictionary Version 1.94 (PCED) gồm Pāli-Việt, Pāli-Anh, Pāli-Burmese (Myanmar), Pāli-Trung, Pāli-Nhật
Kết quả tìm cho từ Viveka
VIVEKA:[m] sự vắng vẻ,sự tách riêng ra,cách ly
Viveka,[fr.vi+vic] detachment,loneliness,separation,seclusion; “singleness” (of heart),discrimination (of thought) D.I,37,182; III,222,226,283=S.IV,191 (°ninna citta); S.I,2,194; IV,365 sq.; V,6,240 sq.; A.I,53; III,329; IV,224; Vin.IV,241; Sn.474,772,822,851,915,1065; Nd1 158,222; J.I,79; III,31; Dhs.160; Pug.59,68; Nett 16,50; DhsA.164,166; ThA.64; PvA.43; Sdhp.471.--viveka is given as fivefold at Ps.II,220 sq.and VbhA.316,cp.K.S.I.321 (Bdhgh on S.III,2,8),viz.tadaṅga°,vikkhambhana°,samuccheda° paṭippassaddhi°,nissaraṇa°; as threefold at Vism.140,viz.kāya°,citta°,vikkhambhana°,i.e.physically,mentally,ethically; which division amounts to the same as that given at Nd1 26 with kāya°,citta°,upadhi°,the latter equivalent to “nibbāna.” Cp.on term Dial.I.84.See also jhāna.Cp.pa°.(Page 638)
viveka:[m.] detachment; seclusion.
viveka: viveka(pu)
ဝိေဝက(ပု)
«vi+vica+ṇa.(vi+vica+ṇe+ṇa) ka.64va.nīti,sutta.1267.viveka-saṃ.vivega-prā,addhamāgadhī.»
[ဝိ+ဝိစ+ဏ။ (ဝိ+ဝိစ+ေဏ+ဏ) ကစၥည္း။ ၆၄ဝ။ နီတိ၊ သုတၱ။ ၁၂၆၇။ ဝိေဝက-သံ။ ဝိေဝဂ-ျပာ၊ အဒၶမာဂဓီ။]
viveka:ဝိေဝက(ပု)
[ဝိ+ဝိစ+ဏ။ (ဝိ+ဝိစ+ေဏ+ဏ) ကစၥည္း။ ၆၄ဝ။ နီတိ၊ သုတၱ။ ၁၂၆၇။ ဝိေဝက-သံ။ ဝိေဝဂ-ျပာ၊ အဒၶမာဂဓီ။]
(၁) ကင္းဆိတ္-ဆိတ္ၿငိမ္-ျခင္း။ (၂) ကင္းဆိတ္တတ္ေသာ (တရား) (ဝိေဝက ၃-ပါး၊ ၅-ပါး)။ (၃) ကင္း-သီးသန္႔ျခားနား-ေစအပ္ေသာ (တရား)။ (၄) ကင္းဆိတ္-ဆိတ္ၿငိမ္-ရာ (အရပ္)။ ဝိေဝက႒ာန-ၾကည့္။ (၅) သီးျခား-မတူေသာအားျဖင့္-ျဖစ္ျခင္း။ (၆) ခြဲျခမ္း-ေဝဖန္-ျခင္း။ (၇) ဖလသမာပတ္။
viveka:ဝိ-ေဝက (ပ) (ဝိ√ဝိစ္+ဏ)
ကင္းဆိတ္ျခင္း။ ဆိတ္ၿငိမ္ျခင္း။ နီဝရဏမွ ကင္းျခင္းေၾကာင့္ ဆိတ္ၿငိမ္ျခင္း။ အျမတ္အယုတ္ ကြဲျပားျခင္း။ဝိဓ
viveka:m.[<vi-vic] 離,遠離,独処.-nissita 遠離依止.
Viveka,【阳】分离,隔离,远离。SA.3.18./I,158.︰Vivekoti vivittatā.Vivittatā cāyaṁ tadaṅgaviveko,vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Evametasmiṁ pañcavidhe viveke.Vivekanissitanti tadaṅgavivekanissitaṁ samucchedavivekanissitaṁ nissaraṇavivekanissitañca sammādiṭṭhiṁ bhāvetīti ayamattho veditabbo. Tathā hi ayaṁ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṁ,ajjhāsayato nissaraṇavivekanissitaṁ,maggakāle pana kiccato samucchedavivekanissitaṁ,ārammaṇato nissaraṇavivekanissitaṁ sammādiṭṭhiṁ bhāveti.(‘远离’即隔离。这隔离有五种︰1.暂时远离(tadaṅgaviveko),2.镇伏远离(vikkhambhanaviveko),3.正断远离(永远舍断烦恼) (samucchedaviveko),4.回到轻安远离(paṭippassaddhiviveko),5.脱离远离(nissaraṇaviveko)。如此於五种远离。依远离:1.暂时依远离。2.正断依远离。3.脱离依远离。这是修习正见(所产生)应被知。如此,瑜伽行者修习圣道得到毘钵舍那的刹那(vipassanākkhaṇe),为‘暂时依远离’。道智生起之际(maggakāle),为‘正断依远离’。从所缘产生正见,为‘脱离依远离’。