Yāca
Yāca,(nt.) [fr.yāc] anything asked for,donation,alms,begging J.III,353; V,233,234.
--yoga (y.+*yogga; perhaps yāja° the original.The variant yājayoga is old & well established:cp.Vism.224) accessible to begging,one ready to comply with another’s request,devoted to liberality,open-handed.Freq.in ster.phrase mutta-cāga payata-pāṇī vossaggarata yāca-yoga dāna-saṁvibhāga-rata to denote great love of liberality,e.g.at A.I,226; II,66; III,313.See also A.III,53,313=Vism.223,224 (where expld as follows:yaṁ yaṁ pare yācanti tassa tassa dānato yācanayogo ti attho; yājayogo ti pi pāṭho; yājana-saṅkhātena yājena yutto ti attho); A.IV,6,266 sq.271,284; V,331,336; Sn.p.87 (cp.expln SnA 414:“yācituṁ yutto,yo hi yācake disvā bhakuṭiṁ katvā pharusavacan’ādīni bhanati,so na yācayogo hoti” etc.); Sn.487,488,489,509; J.III,307 (expld in C.as “yaṁ yaṁ āgantukā yācanti tassa tassa yutto anucchaviko bhavitvā,sabbaṁ tehi yācita-yācitaṁ dadamāno ti attho”); IV,274 (“yācitabba-yuttaka” C.); VI,98 (=yācana-yuttaka or yañña-yuttaka; “ubhayath’âpi dāyakass’ev’etaṁ nāma” C.); Miln.215,225.-- The form yājayoga at Sn.1046 (expld at Nd2 531 as “yāje yutta”); and mentioned at Vism.224 (see above).‹-› On diff.meaning of yācayoga see Kern,Toev.s.v.with unidentified ref.Cp.also Mvyut.140,4.(Page 552)