Yāvatā
Yāvatā,(indecl.) [Abl.of yāvant in adv.use cp.tāvatā] as far as,like as,in comparison with,regarding,because Dh.258 (na tena paṇḍito hoti y.bahu bhāsati=yattakena kāraṇena DhA.III,383),259,266 (similarly,C.= yattakena); Sn.759 (yāvat’atthī ti vuccati; expld at SnA 509 as “yāvatā ete cha ārammaṇā “atthī” ti vuccanti,vacana-vyattayo veditabbo”); yāvatā ariyaṁ paramaṁ sīlaṁ,nâhaṁ tattha attano sama-samaṁ samanupassāmi kuto bhiyyo “compared with this sīla I do not see anyone quite equal to myself,much less greater.” D.I,74 yāvatā ariyaṁ āyatanaṁ yavatā vanippatho idaṁ agga-nagaraṁ bhavissati Pātaliputtaṁ puṭa-bhedanaṁ Vin.I,229=Ud.88=D.II,87 (concerning a most splendid site,and a condition for trade,this Pāṭ.will be the greatest town; trsln Dial.as far as Aryan people resort,as far as merchants travel ...).yāvatā satt’āvāsā yāvatā bhavaggaṁ ete aggā ete saṭṭhā [read seṭṭhā] lokasmiṁ yad idam arahanto “as far as the abodes of beings,as far as heaven,these are the highest,these are the best,I mean the Arahants.” S.III,84.yāvatā dhammā saṅkhatā vā asaṅkhatā vā virāgo ...aggam akkhāyati,yad-idaṁ mada-nimmadano ...A.II,34=It.88; “of all the things definite or indefinite:passionlessness deserves the highest praise,I mean the disintoxication of pride etc.” The expln at Vism.293 takes yāvatā (grammatically incorrectly) as n.pl.= yattakā.--yāvatā jagato gati as far as (like as) the course of the world It.120.(Page 555)