Yadi
Yadi,(indecl.) [adv.formation,orig.Loc.fr.ya°; cp.Vedic yadi] 1.as conjunction:if; constructed either with pres.indic.as:Sn.189; “yadi bodhiṁ pattuṁ icchasi” J.I,24 (v.167); “yadi dāyako dānaṁ deti ...etaṁ bījaṁ hoti” PvA.8; or pot.; or with a participle,as:“yadi evaṁ sante” that being so,if this is so D.I,61; “gahito yadi sīho te” if the lion is caught by you Mhvs 6,27.-- With other particles,e.g.yādi āsanamattaṁ pi even if only a seat VvA.39; yadi ...atha kasmā if ...how then Miln.4.yadi evaṁ ...(tu) even if ...yet (but) PvA.63 (y.e.pitā na rodati,mātu nāma hadayaṁ mudukaṁ).-- yadi va “or” (cp.Vedic yadi vā “or be it that”) Dh.195 (=yadi vā athavā DhA.III,252).So yadi vā at J.I,18 (v.97:latā vā yadi vā rukkhā etc.Sn.119 (gāme vā yadi vâraññe).-- 2.as a strong particle of exhortation:yadi evaṁ if so,in that case,let it be that,alright,now then PvA.54 (y.e.yaṁ mayhaṁ desitaṁ ekassa bhikkhuno dehi),217 (y.e.yāvadatthaṁ gaṇhāhi:take as much as you like).(Page 550)