Dữ liệu
từ điển được lấy từ Pali Canon E-Dictionary Version 1.94 (PCED) gồm Pāli-Việt, Pāli-Anh, Pāli-Burmese (Myanmar), Pāli-Trung, Pāli-Nhật
Kết quả tìm cho từ Yajati
YAJATI:(yaj+a) hy sinh,bố thí vật chi [aor] yaji [pp] yittha,yajita [abs] yajitvā [prp] yajamāna
Yajati,[yaj,cp.Vedic yajati,yajus,Yajur-veda.To Av.yaƶaitē to sacrifice,Gr.a(/zomai to revere,worship.On etym.cp.also Walde,Lat.Wtb.s.v.aestimo.-- The Dhtp (62) defines root by “deva-pūjā,saṅgati-karaṇa,dānesu,” i.e.“said of deva-worship,of assembling,and of gifts.” Similarly Dhtm 79] to sacrifice,to make an offering (yaññaṁ); to give alms or gifts -- In the P.literature it refers (with yañña,sacrifice) either (when critical) to the Brahmanic rites of sacrificing to the gods according to the rules initiated in the Vedas & Vedic literature; or (when dogmatical) to the giving of alms to the bhikkhu.In the latter sense it implies liberal donation of all the necessities of a bhikkhu (see enumd under yañña).The latter use is by far the more frequent.-- The construction is with the Acc.of the deity honoured and the Instr.of the gift.-- Pres.yajati D.I,139; A.I,168; II,43,44; Sn.505,509; DA.I,160.-- ppr.yajanto D.I,52; M.I,404; Miln.21; Gen.pl.yajataṁ Sn.569 (=Vin.I,246,where reading is jayataṁ).-- ppr.med.yajamāna D.I,138 (mahayaññaṁ); Sn.506; S.I,233; J.VI,502,505.-- imper.3rd sg.yajatu DA.I,297; med.yajataṁ D.I,138 (=detu bhavaṁ DA.I,300).2nd sg.yajāhi J.III,519; PvA.280,and perhaps at Pv.II,16 (for T.yāhi).2nd med.yajassu Sn.302,506; J.V,488 (yaññaṁ),490 (id.) -- Pot.1st sg.yajeyyaṁ D.I,134; 3rd pl.yajeyyuṁ J.VI,211,215; 3rd sg.med.yajetha Dh.106 (māse māse sahassena yo y.=dānaṁ dadeyya DhA.II,231),108; It.98; A.II,43; Sn.463.-- Fut.2nd sg.yajissasi J.III,515; 1st sg.yajissāmi J.VI,527 (pantha-sakuṇaṁ tuyhaṁ maṁsena); 3rd pl.yajissanti J.IV,184; 1st pl.yajissāma J.VI,132.‹-› aor.1st sg.yajiṁ Th.1,341; 3rd sg.ayajī It.102; yaji Miln.219,221.-- inf.yajituṁ Miln.220; yiṭṭhuṁ D.I,138 (yiṭṭhu-kāma wishing to sacrifice),and yaṭṭhuṁ in °kāma D.II,244; Sn.461.-- ger.yajitvā D.I,143; A.II,44; Sn.509; J.VI,137 (puttehi),202; Pv.II,956 (datvā+,i.e.spending liberally; cp.PvA.136); yajitvāna Sn.303,979.-- grd.yajitabba J.VI,133 (sabbacatukkena).-- pp.yajita & yiṭṭha.-- Caus.I.yājeti; Caus.II.yajāpeti (q.v.).(Page 546)
yajati:[yaj + a] sacrifices; gives away alms or gifts.
yajati:To sacrifice,make an offering in a Hindu sense,to give alms
yajati: yajati(tri)
ယဇတိ(ႀတိ)
[yaja+a+ti.nīti,dhātu.47.(yajati,yajate-saṃ) jajai,jayai-pākata.]
[ယဇ+အ+တိ။ နီတိ၊ ဓာတု။ ၄၇။ (ယဇတိ၊ ယဇေတ-သံ) ဇဇဣ၊ ဇယဣ-ပါကတ။]
yajati:ယဇတိ(ႀတိ)
[ယဇ+အ+တိ။ နီတိ၊ ဓာတု။ ၄၇။ (ယဇတိ၊ ယဇေတ-သံ) ဇဇဣ၊ ဇယဣ-ပါကတ။]
(၁) ပူေဇာ္-ယဇ္နတ္ပူေဇာ္-မီးပူေဇာ္-၏။ ဗလိနတ္စာေပး၏။ (၂) ပူေဇာ္-စြန္႔-လွဴ-ေပးကမ္း-လွဴဒါန္း-စြန္႔ၾကဲ-၏။
yajati:ယဇတိ (√ယဇ္)
ပူေဇာ္၏။ ေပးလွဴပူေဇာ္၏။ ယဇ္ပူေဇာ္၏။
yajati:[〃yaj] まつる,供養する,犠牲とす.imper.yajatu,yajataṃ,yajāhi,yajassu; opt.yajeyyaṃ,yajeyyuṃ,yajetha; fut.yajissati,yajissāmi,yajissanti,yajissāma; aor.yajiṃ,ayajī,yaji; inf.yajituṃ,yaṭṭhuṃ,yiṭṭhuṃ; ger.yajitvā,yajitvāna; grd.yajitabba; ppr.yajanta,yajamāna,yajataṃ; pp.yajita,yiṭṭha; caus.yājeti,yajāpeti.
Yajati,(yaj + a),舍,牺牲,布施,送礼。 【过】 yaji。 【过分】 yiṭṭha,yajita。【独】 yajitvā。 【现分】 yajamāna。(p260)
Yajati,(yaj供奉+a),上供,牺牲,布施,送礼,供养。【过】yaji。【过分】yiṭṭha,yajita。【独】yajitvā。【现分】yajamāna。【单】【叁】【祈】【反照】yajetha。