Yāpana
Yāpana,(& yapana) (nt.) [fr.yāpeti.Cp.Epic & Class.Sk.yāpana] keeping going,sustenance,feeding,nourishment,existence,living.Esp.in one standing combn respecting the feeding and keeping of the body “kāyassa ṭhitiyā yāpanāya etc.” (for the maintenance of the body) in yātrā passage:see yātrā 2; in which it is expld at Vism.32 by “pavattiyā avicched’atthaṁ,cira-kāla-ṭṭhit’atthaṁ” i.e.for the preservation of life.- Further at J.I,66 (alam me ettakaṁ yāpanāya); V,387 (thokaṁ mama yāpana-mattaṁ eva); DhA.IV,210 (yāpana-mattaṁ dhanaṁ); PvA.28.-- Used more freq.together with shortened form yapana; in standard phrase vutti pālana, yapana yāpana cāra (cp.yapeti) at Vism.145; DhsA.149,167.Or similarly as f.with spelling yapanā & yāpanā:yapanā yāpanā iriyanā vattanā pālanā at Dhs.19,82,295,380,441,716.At DhsA.404 yāpanā is used as syn.of yātrā.(Page 554)