Dữ liệu
từ điển được lấy từ Pali Canon E-Dictionary Version 1.94 (PCED) gồm Pāli-Việt, Pāli-Anh, Pāli-Burmese (Myanmar), Pāli-Trung, Pāli-Nhật
Kết quả tìm cho từ Yathāva
YĀTHĀVA:[a] đúng,chính xác,quyết định --vato [ad] đúng ngay
Yathāva,(adj.) [der.fr.yathā,as yathā+vant,after analogy of yāvant,but following the a-decl.cp.Epic Sk.yathāvat] having the character of being in accordance with (the truth or the occasion),real,true,just It.44 (santaṁ paṇītaṁ yathāvaṁ,nt.); Th.1,188,422 (°āloka-dassana seeing the real light); Miln.171 (°lakkhaṇa true characteristics); Vism.588 (as yāthāvasarasa),639 (id.).-- Abl.yathāvato (also found as yāthāvato,probably more correctly,being felt as a der.fr.yathā) according to fitness,fitfully,duly,truly,sufficiently PvA.60 (so read for yathā vato),128 (all MSS.yāthāvato!); ThA.256 (yā°; the expln given by Morris,J.P.T.S.1889,208 is not correct).(Page 550)
Yāthāva,(adj.) [see yathāva.It is a combn of a guṇader.fr.yathā and an adj.-der.of °vant] sufficient (lit.“just as much”; i.e.such as it is),sufficiently founded,logical,consistent,exact,definite,true Nd2 275 (where tatha is expld by taccha,bhūta,yāthāva,aviparīta); DhsA.248 (where micchā-diṭṭhi is expld as incorrect or illogical view.-- yāthāvato (Abl.) exactly,truly,consistently DA.I,65; ThA.256; VvA.232.See also yathāvato.-- The nearest synonyms of yāthāva are aviparīta (i.e.definite) and yathābhūtaṁ.See also yathāva and yathāvaka.
--nāma having the name of exactitude PvA.231 (+aviparīta-nāma).--māna pride of sufficiency or consistency VbhA.487 sq.(and a°).--lakkhaṇa possessing the characteristic of definiteness or logic Miln.171; Nett 27 (where avijjā is called “sabba dhammayāthāva-asampaṭivedha-lakkhaṇā”).--vacana exact,logical or true speech Miln.214 (taccha-vacana,yāthāvav.aviparīta-v.).--sarasa logical and with its essential (sa+rasa) properties Vism.588,639.(Page 553)
yāthāva:[adj.] exact,definite.
yathāva: yathāva(ti)
ယထာဝ(တိ)
[yathā+va (kesava-).yathā-saṃ.]
[ယထာ+ဝ (ေကသဝ-ပုဒ္ကဲ့သို႔)။ ယထာဝတ္-သံ။]
yāthāva: yāthāva(ti)
ယာထာဝ(တိ)
[ani,pāḷi.() yāthā+ṇava.yāthāva-saddā aviparītaa hoso anipphannapāṭipadika.( yathā bhavatīti yāthāvaṃ.bhavatita.yathā,ṇava-pa.vibhāvinī.71.shya,.(yathā+=(vanta)=yathā=yathāva+ṇa=yāthava=sakkatapiṭika).]
[အနိ၊ ပါဠိ။ (တစ္နည္း) ယာထာ+ဏဝ။ ယာထာဝ-သဒၵါသည္ အဝိပရီတအနက္ကို ေဟာေသာ အနိပၹႏၷပါဋိပဒိကပုဒ္။ (တစ္နည္း ယထာ ဘဝတီတိ ယာထာဝံ။ ဘဝတိတဒၶိတ္။ ယထာပုဒ္၊ဏဝ-ပစၥည္း။ ဝိဘာဝိနီ။ ၇၁။ သွ်၊ ဆင္တဲ။ (ယထာ+ဝတ္=(ဝႏၲ)=ယထာဝတ္=ယထာဝ+ဏ=ယာထဝ=သကၠတပိဋိက)။]
yathāva:ယထာဝ(တိ)
[ယထာ+ဝ (ေကသဝ-ပုဒ္ကဲ့သို႔)။ ယထာဝတ္-သံ။]
ယထာဝ-ႏွင့္အနက္တူ။
yathāva:ယထာ-ဝ (တိ)
ဟုတ္မွန္တိုင္းေသာ။
yāthāva:ယာထာဝ(တိ)
[အနိ၊ ပါဠိ။ (တစ္နည္း) ယာထာ+ဏဝ။ ယာထာဝ-သဒၵါသည္ အဝိပရီတအနက္ကို ေဟာေသာ အနိပၹႏၷပါဋိပဒိကပုဒ္။ (တစ္နည္း ယထာ ဘဝတီတိ ယာထာဝံ။ ဘဝတိတဒၶိတ္။ ယထာပုဒ္၊ဏဝ-ပစၥည္း။ ဝိဘာဝိနီ။ ၇၁။ သွ်၊ ဆင္တဲ။ (ယထာ+ဝတ္=(ဝႏၲ)=ယထာဝတ္=ယထာဝ+ဏ=ယာထဝ=သကၠတပိဋိက)။]
မ ေဖာက္မျပန္-ဟုတ္မွန္-မွန္ကန္-ေသာ။(က) မေဖာက္မျပန္-ဟုတ္မွန္-မွန္ကန္- ေသာ သေဘာရွိေသာ။ ဣတိဝုတ္။ ၂၂၄။ ျမန္။ မဟာနိ။ ၅၈၊ ၂၂၄-၅။ သွ်။ မိုးထိ)။ (ခ) ထင္ရွားရွိေသာ။ (ဂ) မတုန္မလႈပ္ေသာ။ မူရင္းၾကည့္ပါ။
yāthāva:ယာထာဝ (တိ) (ယထာဝ+ဏ)
ထပ္တူထပ္မွ် ျဖစ္ေသာ။
yathāva:yathāvaka a.[cf.yathāvant] 真の,実の,真実の.
yāthāva:a.[<yathāva] 十分の,確実な.
Yāthāva,【形】 正确的,明确的。 ~to,【副】 完全地。(p262)
Yāthāva,【形】正确的,明确的。yathāvato,【副】完全地。