aṭṭhasālinī
aṭṭhasālinī:aṭṭhasālinī(thī)
အ႒သာလိနီ(ထီ)
[attha+sāra+ī+inī.attho sāro etissaṃ ganthajātiyanti aṭṭhasālinī,ttha-kārassa ṭṭha-kāraṃ ra-kārassa la-kārañca katvā ]aṭṭhasālinī]ti vuttaṃ.aṭṭhasā,yo.248.cintā,mahāṭī (48-a)nitea dhammasaṅgaṇiyā atthaṃ sāreti pakāsetīti aṭṭhasālinī,dhammasaṅgaṇiyā vā attho sarīyati ñāyati etthaç etāyāti vā aṭṭhasālinī.atthapubba+saradhātu+ṇapaccayo.inīpaccayo ca,ttha-kārassa ṭṭha-kāraṃ ra-kārassa la-kārañca katvā rūpasiddhi veditabbā-hu .]
[အတၳ+သာရ+ဤ+ဣနီ။ အေတၳာ သာေရာ ဧတိႆံ ဂႏၴဇာတိယႏၲိ အ႒သာလိနီ၊ တၳ-ကာရႆ ႒-ကာရံ ရ-ကာရႆ လ-ကာရၪၥ ကတြာ 'အ႒သာလိနီ'တိ ဝုတၱံ။ အ႒သာ၊ေယာ။၂၄၈။ စိႏၲာ၊ မဟာဋီ (၄၈-အဖြင့္)၌ကား ဓမၼသဂၤဏိယာ အတၳံ သာေရတိ ပကာေသတီတိ အ႒သာလိနီ၊ ဓမၼသဂၤဏိယာ ဝါ အေတၳာ သရီယတိ ဉာယတိ ဧတၳ,ဧတာယာတိ ဝါ အ႒သာလိနီ။ အတၳပုဗၺ+သရဓာတု+ဏပစၥေယာ။ ဣနီပစၥေယာ စ၊ တၳ-ကာရႆ ႒-ကာရံ ရ-ကာရႆ လ-ကာရၪၥ ကတြာ ႐ူပသိဒၶိ ေဝဒိတဗၺာ-ဟု ဆိုသည္။]