adinnādāna
					
					Adinnādāna,(adinna未给与【过分】+ādāna拿起【中】),【中】窃盗(拿起未被给与者)。Pārā.III,46.︰Adinnaṁ nāmaṁ yaṁ adinnaṁ anissaṭṭhaṁ apariccattaṁ rakkhitaṁ gopitaṁ mamāyitaṁ parapariggahitaṁ. Etaṁ adinnaṁ nāma. (不给予︰凡是不给予,非舍弃物,非永远舍弃物,被守护之物,被人珍爱,他人所有物,此称为「不给予」。) KhA.34.︰Adinnādānā veramaṇiyā mahaddhanatā pahūtadhanadhaññatā anantabhogatā anuppannabhoguppattitā uppannabhogathāvaratā icchitānaṁ bhogānaṁ khippappaṭilābhitā rājacorudakaggi-appiyadāyādehi asādhāraṇabhogatā asādhāraṇadhanappaṭilābhitā lokuttamatā natthikabhāvassa ajānanatā sukhavihāritāti evamādīni.(离不与取:大财富,财、谷丰富,无量财产,生出未起的财产,已生起的财产坚固,所欲之财迅速获得,财产不与王、贼、水、火、不喜的继承者所共,得不共财,世间最上〔首领〕,无所不知,乐住,如此等(果)。)