akuppadhamma
Akuppadhamma,不动法者。Pug.︰Katamo ca puggalo akuppadhammo? Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ. So ca kho nikāmalābhī hoti akicchalābhī akasiralābhī; yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi. Aṭṭhānametaṁ anavakāso yaṁ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṁ--ayaṁ vuccati puggalo “akuppadhammo”. Sabbepi ariyapuggalā ariye vimokkhe akuppadhammā.(什么人是‘不动法者’呢?在这里有一种人是得到诸色俱行或无色俱行定行者,他既是随欲得、容易得、顺利得,又能在喜欢的地方、喜欢的方法及喜欢的时间(随意)入定和出定。对於那个人来说,因为放逸的原因,那些定会摇动,这种情况不会有机会,这个人被称为:「不动法者」。所有的圣人在圣解脱中都是不动法者。)