anārammaṇa
Anārammaṇa,【中】无所缘。Ud.p.80.(8-1)︰“Atthi,bhikkhave,tadāyatanaṁ,yattha neva pathavī,na āpo,na tejo,na vāyo,na ākāsānañcāyatanaṁ,na viññāṇañcāyatanaṁ,na ākiñcaññāyatanaṁ,na nevasaññānāsaññāyatanaṁ,nāyaṁ loko,na paraloko,na ubho candimasūriyā. Tatrāpāhaṁ,bhikkhave,neva āgatiṁ vadāmi na gatiṁ,na ṭhitiṁ,na cutiṁ,na upapattiṁ; appatiṭṭhaṁ,appavattaṁ,anārammaṇamevetaṁ. Esevanto dukkhassā”ti.(诸比丘!彼处无地(na paṭhavī;neither earth),无水(na āpo;nor water),无火(na tejo;nor fire),无风(na vāyo;nor air);无空无边处(na ākāsānañcāyatanaṁ;neither the sphere of infinite space),无识无边处(na viññṇānañcāyatanaṁ;nor of infinite consciousness),无所有处(na ākiñcāññāyatanaṁ;nor of nothingness),无非想非非想处(na nevasaññā-nāsaññāyatanaṁ;nor of neither-consciousness-nor-unconsciousness);无此生(n’āyaṁ loko;neither this world),无他生(na paraloko;nor a world beyond),亦无二(此生、他生)(ubho;nor both together);无日月(candima-suriyā)。诸比丘!我说彼处无去(na āgatiṁ;no coming to birth),无来(na gatiṁ;no going [from life] );无住(na ṭhitiṁ;no duration),无死(na cutiṁ;no falling),无再生(na upapattiṁ;no arising);无依护(na appatiṭṭhaṁ;not something fixed)、无转生(appavattaṁ;moves not on 无转起)、无所缘(anārammaṇam;not based on anything);这是苦尽。)