antarāyikin
Antarāyikin,(cp. Antarāyika),【形】【中】有障难(one who meets with an obstacle,finding difficulties. Vin.IV,280 (anantarāye = asati antarāye无障难)。【阴】antarāyikinī。【阴】anantarāyikinī(无障难)。﹝问遮难﹞Suṇātu me,bhante,saṅgho. Ayañca Nāgo ayañca Nando āyasmato Tissassa upasampadāpekkhā. Yadi saṅghassa pattakallaṁ,ahaṁ Nāgañca Nandañca antarāyike dhamme puccheyyaṁ.(尊者们,请僧团听我说,那迦和难陀希望从提舍大德受具足戒。如果对僧团而言时机适当,请让我审问那迦和难陀。)Suṇasi,Nāga,ayante saccakālo,bhūtakālo.(那迦你听著,这是你真实、诚实的时候。) “Yaṁ jātaṁ taṁ pucchāmi,santaṁ “atthī’ti vattabbaṁ,asantaṁ” n’atthī’ti vattabbaṁ.”(有已经发生的事情将会在僧团中问到。有则说「有」,没有则说「没有」。) Santi te evarūpā ābhādhā?”(你有这样的病吗?) “Ku??haṁ?”(麻疯?) “N’atthi,bhante.”(没有,尊者。) “Gaṇḍo?”(疔疮(溃烂)?) “N’atthi,bhante.”(没有,尊者。) “Kilāso?”(癣?) “N’atthi,bhante.”(没有,尊者。) “Soso?”(肺痨(肺结核)?) “N’atthi,bhante.”(没有,尊者。) “Apamāro?”(癫痫?w961m32!iunn5 hin5(羊眩)) “N’atthi,bhante.”(没有,尊者。) “Manusso’si?”(你是人吗?) “āma,bhante.”(是的,尊者。) “Puriso’si?”(你是男人吗?) “āma,bhante.”(是的,尊者。) “Bhujisso’si?”(你是自由人(非奴隶)吗?) “āma,bhante.”(是的,尊者。) “Anaṇo’si?”(你是否无债?) “āma,bhante.”(是的,尊者。) “N’asi rājabha?o?”(你是否免除了政府职责?) “āma,bhante.”(是的,尊者。) “Anuññāto’si mātāpitūhi?”(你是否获得父母亲的允许?) “āma,bhante.”(是的,尊者。) “Paripuṇṇavīsativasso’si?”(你是否满二十岁?) “āma,bhante.”(是的,尊者。) “Paripuṇṇaṁ te pattacīvaraṁ?”(你是否具备钵与衣(袈裟)?) “āma,bhante.”(是的,尊者。) “Kinnāmo’si?”(你叫什么名(字)?) “Ahaṁ,bhante,Nāgo nāma.(尊者,我的名(字)是那迦。) “Ko nāmo te upajjhāyo?”(你戒师的名(字)是什么?) “Upajjhāyo me,bhante,āyasmā Tissatthero(or Tissa) nāma.”(尊者,我戒师的名(字)是提舍长老。)