anupādisesa-nibbānadhātu
Anupādisesa-nibbānadhātu,(anupādisesā nibbānadhātu)﹐【阴】无余涅盘界。阿罗汉入灭(parinibbāti)后,所称的涅盘界。五蕴已完全被舍弃,不再后有。在注疏里有时称之为「诸蕴之完成灭尽」(khandha-parinibbāna)。《如是语经》Itivuttaka:“Idha,bhikkhave,bhikkhu arahaṁ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto. Tassa idheva,bhikkhave,sabbavedayitāni anabhinanditāni sīti bhavissanti. Ayaṁ vuccati,bhikkhave,anupādisesā nibbānadhātu. .(於此,诸比丘!阿罗汉比丘已漏尽,住立(梵行),应作已作,舍重担,达自利(=阿罗汉),遍尽有结,以正智而解脱。然於一切觉受成为无喜而清凉,诸比丘!这称为无余涅盘界。)。《本事经》:「诸行犹相续,诸所受皆灭,寂静永清凉,名无余涅盘。」(T4.673a)