anupakhajja
anupakhajja:anupakhajja(kri,vi)
အႏုပခဇၨ(ႀကိ၊ဝိ)
[anu+upa+khada(khi) +tvā. anupakhajjāti ettha khada hiṃsāyanti dhātupāṭhesu vuttattā khada-saddo hiṃ sattho hotipi,anu samīpaṃ upagantvā denaṃ hiṃsanaṃ nāma anu samīpaṃ pavisanameva. pā,yo,1.27. anupubba upapubba khidhātuto tvāpaccayassa jjādesaṃ katvā rūpasiddhi veditabbā. pātimokkhapadatthaanuvaṇṇanā.219.]
[အႏု+ဥပ+ခဒ(ခိ) +တြာ။ အႏုပခဇၨာတိ ဧတၳ ခဒ ဟႎသာယႏၲိ ဓာတုပါေဌသု ဝုတၱတၱာ ခဒ-သေဒၵါ ဟႎ သေတၳာ ေဟာတိပိ၊ အႏု သမီပံ ဥပဂႏ႖ာ ေဒနံ ဟႎသနံ နာမ အႏု သမီပံ ပဝိသနေမဝ။ ပါစိတ္၊ေယာ၊၁။၂၇။ အႏုပုဗၺ ဥပပုဗၺ ခိဓာတုေတာ တြာပစၥယႆ ဇၨာေဒသံ ကတြာ ႐ူပသိဒၶိ ေဝဒိတဗၺာ။ ပါတိေမာကၡပဒတၳအႏုဝဏၰနာ။၂၁၉။]