anuvāsana
anuvāsana:anuvāsana(na)
အႏုဝါသန(န)
[anu+vāsa+yu. dhūpādīhi surabhīkaraṇeç vejjakotte sinehādīhi vatthikammanica. ]]dvidhā vatthipariññeyyo,niruho cā]nuvāsanaṃ. kasāyādīhi niruho,sehādīhi]nuvāsanaṃ]]itivejjakaṃ. anuvāsatiç anuvāsaraṃ dīyate vā,pisodarādi. sussutotte anuvāsanadabbe pulliṅgaṃ. ajādivatthicammaghanavatthādinimmitena(picikārīti) pasiddhayantena dhātuvesammadosanāsāya liṅgadvārena yonidvārena vā dīyamānaṃ sinehadidabbaṃ anuvāsanamiti vejjakappasiddhi. vācappati]
[အႏု+ဝါသ+ယု။ ဓူပါဒီဟိ သုရဘီကရေဏ,ေဝဇၨေကာေတၱ သိေနဟာဒီဟိ ဝတၳိကမၼနိစ။ ''ဒြိဓာ ဝတၳိပရိေညေယ်ာ၊ နိ႐ုေဟာ စာ'ႏုဝါသနံ။ ကသာယာဒီဟိ နိ႐ုေဟာ၊ ေသဟာဒီဟိ'ႏုဝါသနံ''ဣတိေဝဇၨကံ။ အႏုဝါသတိ,အႏုဝါသရံ ဒီယေတ ဝါ၊ ပိေသာဒရာဒိ။ သုႆုေတာေတၱ အႏုဝါသနဒေဗၺ ပုလႅိဂႍ။ အဇာဒိဝတၳိစမၼဃနဝတၳာဒိနိမၼိေတန(ပိစိကာရီတိ) ပသိဒၶယေႏၲန ဓာတုေဝသမၼေဒါသနာသာယ လိဂၤဒြါေရန ေယာနိဒြါေရန ဝါ ဒီယမာနံ သိေနဟဒိဒဗၺံ အႏုဝါသနမိတိ ေဝဇၨကပၸသိဒၶိ။ ဝါစပၸတိ]