appiccha
Appiccha,(appa少+iccha欲),【形】少欲(=无欲,或少掉欲望)。appicchatā,【阴】少欲。少欲:Appicchoti santaguṇaniguhanatā,paccayapaṭiggahaṇe ca mattaññutā,etaṁ appicchalakkhaṇanti iminā lakkhaṇena samannāgato.(少欲:冷静、内敛,接受(既有的)资具,(饮食)知量,那少欲的特徵,具足这些特徵。) SA.2.29.︰Appicchoti icchāvirahito ni-iccho nittaṇho.(少欲:空欲、无欲、无欲望。) Ettha hi byañjanaṁ sāvasesaṁ viya,attho pana niravaseso.(此处标示并不完全的,义理尚未完全括曩) Na hi tassa anto aṇumattāpi pāpikā icchā nāma atthi.(他的内部没有一丁点的恶欲) Khīṇāsavo hesa sabbaso pahīnataṇho.(那个人确实漏尽,断除一切渴爱) Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṁ bhedo veditabbo.(也没有过度的贪、恶欲、邪欲,这裂解应被知。) (MA.24.)CS:p.2.45) Appicchassāti ettha paccayappiccho,adhigamappiccho,pariyatti-appiccho,dhutaṅgappicchoti cattāro appicchā.(少欲︰此处:1.资具少欲(即多给少拿,少给更少拿,但不是一无所有);2.证得(禅那而)少欲;3.经教少欲;4.(保持)头陀少欲,四种少欲。)(AA.8.30.)。alpêcchā-saṃtusṭi,alpêcchatā,alpêcchuh saṃtusṭah,【梵】少欲知足。