arahaṁ
Arahaṁ,(梵 arhat﹐巴 arahant)﹐【中】(主格)阿罗汉,又作阿罗诃,略称罗汉。意译应、应供(值得供养者)、应真、杀贼、无学(asekha)、真人(sappurisa)。bhagavā arahaṁ sammāsambuddho(世尊 阿罗汉 正自觉者)。北传有「六种阿罗汉」及「九种阿罗汉」之说不见於上座部佛教,其中如「退法(阿罗汉)」(parihāna-dhamma),遇恶缘便退失阿罗汉果之说不能成立,依巴利阿毘达摩所说,在「阿罗汉道心」(见道位),永断五上分结,已断的五下分结与五上分结,永不再卷土重来。S.22.76./III,83.︰Yāvatā,bhikkhave,sattāvāsā,yāvatā bhavaggaṁ,ete aggā,ete seṭṭhā lokasmiṁ yadidaṁ arahanto”ti.(诸比丘!乃至於有情居,乃至有顶(天),在世间这是最高(的生物)、这是最胜(的生物),即是阿罗汉。) SA.3.24./I,165.︰arahattamaggeneva thinamiddhaṁ,tathā uddhaccaṁ,tatiyeneva kukkuccaṁ.(阿罗汉断惛沉、睡眠、掉举、恶作(懊悔))。A.6.66./III,421:“Cha,bhikkhave,dhamme appahāya abhabbo arahattaṁ sacchikātuṁ.Katame cha? Thinaṁ,middhaṁ,uddhaccaṁ,kukkuccaṁ,assaddhiyaṁ,pamādaṁ-(诸比丘!若不断六法,则不能证阿罗汉果。什么是六呢?即:1惛忱、2睡眠、3掉举、4恶作、4不信、6放逸。)