asaṁvuta
Asaṁvuta,【形】不关闭的,无限制的。S.35.97./IV,78.:“Cakkhundriyaṁ asaṁvutassa,bhikkhave,viharato cittaṁ byāsiñcati.Cakkhuviññeyyesu rūpesu tassa byāsittacittassa pāmojjaṁ na hoti.Pāmojje asati pīti na hoti.Pītiyā asati passaddhi na hoti.Passaddhiyā asati dukkhaṁ hoti.Dukkhino cittaṁ na samādhiyati.Asamāhite citte dhammā na pātubhavanti.Dhammānaṁ apātubhāvā pamādavihārī tveva saṅkhyaṁ gacchati.…"(诸比丘!不遮盖眼而住者,则心被污;其心为眼所识之色境所污,则无悦;无悦则无喜;无喜则无轻安;无轻安则有苦;有苦者之心则不得定;心不得定则诸法不显现,诸法不显现,则称为放逸住者。)(耳、鼻、舌、身、意根亦同) (亦见:S.42.13./IV,351.;S.55.40./V,398.(《杂阿含855经》T2.217 .3);《长部》D.33./III,242.)