attabhāva
attabhāva:attabhāva(pu)
အတၱဘာဝ(ပု)
[(1) atta+bhāva,(2) atta+bhū+ṇa.āhito ahaṃmāno etthāti attā,so eva bhavati uppajjati na paraparikappito viya niccoti attabhāvo.attāti vā diṭṭhigatikehi gahetabbākārena bhavati pavattatīti attabhāvo.anuṭī,1,145.]]attā]]ti bhavati ettha abhimānoti attabhāvo.visuddhi,ṭī,1,6.apariññābhavatthukānaṃ ]]attā]]ti bhavati ettha abhiç cittañcāti attabhāvo.visuddhi,ṭī,1,367.attāti abhidhānaṃ buddhi ca bhavanti etasmāti attabhāvo.,ṭī,151.]
[(၁) အတၱ+ဘာဝ၊ (၂) အတၱ+ဘူ+ဏ။ အာဟိေတာ အဟံမာေနာ ဧတၳာတိ အတၱာ၊ ေသာ ဧဝ ဘဝတိ ဥပၸဇၨတိ န ပရပရိကပၸိေတာ ဝိယ နိေစၥာတိ အတၱဘာေဝါ။ အတၱာတိ ဝါ ဒိ႒ိဂတိေကဟိ ဂေဟတဗၺာကာေရန ဘဝတိ ပဝတၱတီတိ အတၱဘာေဝါ။ အႏုဋီ၊၁၊၁၄၅။ ''အတၱာ''တိ ဘဝတိ ဧတၳ အဘိမာေနာတိ အတၱဘာေဝါ။ ဝိသုဒၶိ၊ဋီ၊၁၊၆။ အပရိညာဘဝတၳဳကာနံ ''အတၱာ''တိ ဘဝတိ ဧတၳ အဘိဓာန္,စိတၱၪၥာတိ အတၱဘာေဝါ။ ဝိသုဒၶိ၊ဋီ၊၁၊၃၆၇။ အတၱာတိ အဘိဓာနံ ဗုဒၶိ စ ဘဝႏၲိ ဧတသၼာတိ အတၱဘာေဝါ။ ဓာန္၊ဋီ၊၁၅၁။]