Dữ liệu
từ điển được lấy từ Pali Canon E-Dictionary Version 1.94 (PCED) gồm Pāli-Việt, Pāli-Anh, Pāli-Burmese (Myanmar), Pāli-Trung, Pāli-Nhật
Kết quả tìm cho từ battiṁsati
BATTIṂSATI:[f] số ba mươi hai
battiṃsati:[f.] thirty-two.
Battiṁsati,(=dvattiṁsati),【阴】三十二。
battiṃsati:ဗတၱႎသတိ (ဣ)
သံုးဆယ့္ႏွစ္။
Bāttiṁsati,﹐【数】三十二。bāttiṁsati lakkhaṇa﹐三十二相。三十二相大人相(巴dvattiṁsamahāpurisa-lakkhaṇāni;梵dvātriṃwan mahā-purusa-laksaṇāni) (D.30.)︰(1)足安平立相(suppatiṭṭhita-pādatā-lakkhaṇa;梵 su-pratisṭhita-pāda),即足下平满相。平足蹈地,平(足)举起,脚掌完全放下触地。(2)脚掌轮相(pāda-tala-cakka-lakkhaṇa;梵 cakrāṅkita-hasta-pāda-tala),即千辐轮相。两脚掌生二轮,有千辐(之肉纹相)、有辋、有毂,所有的纹路明显,分明整然。(3)足踵(圆满)广平相(āyatapaṇhi-lakkhaṇa;梵 āyata-pāda-pārsṇi),足跟广平相。(4)(诸)指纤长相(dīghaṇguli-lakkhaṇa;梵 dīrghāṅguli),手臂美嫩形端正,指头柔软又纤长。(5)身体直如梵天相(brahmujugatta-lakkhaṇa;梵 rjugātratā),有如梵天身直挺,清秀明净长得帅。(6)七隆满处相(sattussadatā-lakkhaṇa;梵 saptotsada)即两手、两足、两肩、颈项等七处(肉)皆隆满。(7)手足柔软相(mudutalunahatthapāda-lakkhaṇāni;梵 mrdu-taruṇa-hasta-pāda-tala)。(8)手足有网缦相(jāla-hattha-pāda-lakkhaṇāni;梵 jālāvanaddha-hasta-pāda)手足指间,有缦网相。《大本经》(T1.5.2)︰「三者、手足网缦,犹如鹅王。」《中阿含59经》《三十二相经》(T1.493.2):「8大人手足网缦,犹如鴈(=雁)王。」(9)足踝高相(ussaṅkhapāda-lakkhaṇa;梵 ucchaṅkha-pāda)两踝月庸相(ussaṅkhapāda),即足趺隆起相,为足背高起圆满之相。(10)身毛端向上相(uddhagga-lomatā-lakkhaṇa;梵 ūrdhvaṃ-garoma)身毛向上生,乌青色(nīlāni añjanavaṇṇāni)、卷曲状(kuṇḍalāvaṭṭāni)、向右旋(dakkhiṇāvaṭṭakajātāni)。(11)小腿如羚羊相(eṇijaṅgha-lakkhaṇa;梵 aiṇeya-jaṅgha)。小腿像羚羊腿。小腿,古译作︰腨(足专ㄕㄨㄢˋ)。(12)肌肤软细相(sukhumacchavilakkhaṇa;梵 sūksma-suvarṇa-cchavi),即皮肤细软相,尘垢不沾身。(13)黄金色相(suvaṇṇavaṇṇalakkhaṇa;梵 suvarṇa-varṇa)有似黄金的皮肤。(14)马阴藏相(鞘内藏阴相)(kosohita-vatthaguyha-lakkhaṇaṁ;梵 kowopagata-vasti-guhya),指男阴密隐於体内如马阴之相。《中阿含59经》:「13大人阴马藏。犹良马王。」(15)身围如尼拘律树相(nigrodha parimaṇḍala-lakkhaṇa;梵 nyagrodha-parimaṇḍala)身围如尼拘律树(榕树科),身形圆好。(16)立正不弯时,双手掌可触摸双膝(相)(ṭhitakova anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati;梵 sthitānavanata-pralamba-bāhutā),即不弯触膝相(anonama-jaṇṇuparimasana-lakkhaṇa)。(17)上躯如狮子相(sīhapubbaddhakāya-lakkhaṇa;梵 siṃha-pūrvārdha kāya)即︰上身安住如狮子。《大本经》(T1.5.2)︰「胸膺方整如师子。」▓46世尊身分上半圆满,如师子王威严无对。(18)两肩间充满相(citantaraṁsa-lakkhaṇa;梵 citāntarāṁsa)。又作腋下平满相、肩膊圆满相。(19)两肩圆度相等相(samavaṭṭa-kkhandha-lakkhaṇa;梵 su-samvrta-skandha) 即两肩圆满丰腴之相。《中阿含59经》:「21大人两肩上连,通颈平满。」(20)最上之味觉相(rasagga-saggitā-lakkhaṇa;梵 rasa-rasāgratā)脖子之上(舌上),味觉敏锐传滋味。大本经》(T1.5.2)︰「二十六、咽喉清净,所食众味,无不称适。」(21)眼绀碧青相(abhinīla-netta-lakkhaṇa;梵 abhinīla-netra)目绀青色相,如青莲华。《大本经》(T1.5a)︰「三十、眼如牛王,眼上下俱眴。」(22)眼睫如牝牛相(go-pakhuma-lakkhaṇa;梵 go-paksmā)又作眼睫如牛王相,指睫毛整齐而不杂乱。▓38世尊眼睫上下齐整稠密不白。(23)头顶有肉髻相(uṇhīsasīsa-lakkhaṇa;梵 usṇīsa-wiraskatā)顶上有肉,隆起如髻形之相。《中阿含59经》:「31大人顶有肉髻,团圆相称,发螺右旋。」▓66顶相无能见者。◆1无见顶。--此「无见顶」之说须要保留。(24)一一毛由一一毛孔生(相)(ekekalomo ca hoti;梵 ekaika-roma-pradaksiṇāvarta)一孔一毛(ekeka-loma),指一孔各生一毛。《大本经》(T1.5.2)︰「其毛右旋,绀琉璃色。」《中阿含59经》:「11大人一一毛,一一毛者,身一孔一毛生,色若绀青,如螺右旋。」▓64世尊身毛绀青光净。如孔雀项。红晖绮饰色类赤铜。◆31毛处处右旋。(25)眉间生白毫毛(相)(uṇṇā bhamukhāntare jātā;梵 ūrṇā-kewa)。眉间生白毫毛似兜罗绵(odātā mudutūlasannibhā)。《大本经》(T1.5a)︰「三十一、眉间白毫柔软细泽,引长一寻,放则右旋螺如真珠。」(一寻︰一成人的身高)▲70眉间毫相光白鲜洁。「白毫相」长一寻,或一丈五尺(T34.29.1),恐怕是讹传。(26)四十齿相(cattālīsa-lakkhaṇa;梵 catvāriṃwad-danta)齿有四十颗。(27)齿无缝相(aviraḷadanta-lakkhaṇa),无间隙,极坚固。《中阿含59经》:「24不踈齿。」(28)广长舌相(pahūta-jivha-lakkhaṇa;梵 prabhūta-tanu-jihva) 又作广长舌相、舌广博相、舌软薄相。舌头可伸展至发际。《大本经》(T1.5.2)︰「左右舐耳。」(29)梵音之迦陵频伽声音(相)(brahmassaro ca karavīkabhāṇī;梵 brahma-svara),梵音(brahmassara),声如迦陵频伽鸟(karavīka-bhāṇi)的清脆(《佛说长阿含经》卷第五(T1.35.2-3)︰「一者其音正直。二者其音和雅。三者其音清彻。四者其音深满。五者周遍远闻。具此五者。乃名梵音。」(30)狮子颊相(sīhahanulakkhaṇaṁ;梵 siṃha-hanu)指两颊隆满(两腮圆润)如狮子颊。▲65颊相平满。▲66颊无缺减。▲66颊无过恶。(31)齿整齐相 (samadantasudāṭhālakkhaṇāni;梵 sama-danta)。(32)齿纯白相(susukkadāṭhālakkhaṇāni;梵 suwukka-danta)。
bāttiṃsati:ဗာတၱႎသတိ (ဣ)
သံုးဆယ့္ႏွစ္။