Dữ liệu
từ điển được lấy từ Pali Canon E-Dictionary Version 1.94 (PCED) gồm Pāli-Việt, Pāli-Anh, Pāli-Burmese (Myanmar), Pāli-Trung, Pāli-Nhật
Kết quả tìm cho từ bhāveti
BHĀVETI:(bhū+e) làm phát triển,trau dồi,đào luyện,làm tấn hóa [aor] --esi [pp] bhāvita [prp] --venta,--vayamāna [ptp] --vetabba [abs] --vetvā [inf] bhāvetuṃ
Bhāveti,[Caus.of bhū,bhavati] to beget,produce,increase,cultivate,develop (by means of thought & meditation),The Buddhist equivalent for mind-work as creative in idea,M.I,293; cp.B.Psy p.132.-- D.II,79; M.II,11 (cattāro sammappadhāne & iddhipāde); S.I,188 (cittaṁ ekaggaṁ),Th.1,83,166 (ppr.bhāvayanto); Sn.341 (cittaṁ ekaggaṁ),507 (ppr.bhāvayaṁ),558 (grd.bhāvetabba),1130 (ppr.bhāvento=āsevanto bahulī-karonto Nd2 476); Dh.87,350,370; J.I,264 (mettaṁ),415,II.22; Nd2 s.v.kāmaguṇā (p.121) (where grd.in sequence “sevitabba,bhajitabba,bhāvetabba,bahulī-kātabba"); Pug.15,DhA.III,171; Sdhp.48,495.-- Pass.ppr.bhāviyamāna A.II,140; KhA 148.-- pp.bhāvita.(Page 503)
bhāveti:[bhū+ e] increases; cultivates; develops.
bhāveti:To cause to exist,to produce,to obtain; to increase,to enlarge,to perfect; to be occupied with,to practise,to be versed in; to develop the idea of,to dwell upon,to contemplate
bhāveti:bhāveti(kri)
ဘာေဝတိ(ႀကိ)
[bhū+ṇe+ti.curādi.nīti,dhā.328-3va.]
[ဘူ+ေဏ+တိ။ စုရာဒိ။ နီတိ၊ ဓာ။ ၃၂၈-၃ဝ။]
bhāveti:bhāveti(kā,kri)
ဘာေဝတိ(ကာ၊ႀကိ)
[bhū+ṇe+ti.nīti,dhā.329.nirutti,nhā.359.rū,nhā.33va.]
[ဘူ+ေဏ+တိ။ နီတိ၊ ဓာ။ ၃၂၉။ နိ႐ုတၱိ၊ ႏွာ။ ၃၅၉။ ႐ူ၊ ႏွာ။ ၃၃ဝ။]
bhāveti:ဘာေဝတိ(ကာ၊ႀကိ)
[ဘူ+ေဏ+တိ။ နီတိ၊ ဓာ။ ၃၂၉။ နိ႐ုတၱိ၊ ႏွာ။ ၃၅၉။ ႐ူ၊ ႏွာ။ ၃၃ဝ။]
ျဖစ္ေစ-ပြါးေစ-ပြါးမ်ား-၏။
bhāveti:ဘာေဝတိ(ႀကိ)
[ဘူ+ေဏ+တိ။ စုရာဒိ။ နီတိ၊ ဓာ။ ၃၂၈-၃ဝ။]
(၁) ေရာက္၏။ (၂) သနား၏။
bhāveti:ဘာေဝတိ (ကာ) (√ဘူ+ေဏ)
ပြားေစ၏။ ထံုေစ၏။
ျဗဟၼဝိဟာေရ ဘာေဝတြာ၊ ျဗဟၼဝိဟာရတရားတို႔ကို ပြားေစ၍။
bhāveti:[bhāvati bhū の caus.] あらしむ,修習す,修す.imper.bhāvehi; ppr.bhāvayaṃ,bhāvayanto,bhāvento; grd.bhāvetabba; pp.bhāvita; pass.bhāviyati あらしめらる,修習せしめられる.ppr.bhāviyamāna.
Bhāveti,(bhū + e),增加,培养,发展。 【过】 ~esi。 【过分】 bhāvita。 【现分】 ~venta,~vayamāna。 【潜】 ~vetabba。 【独】 ~vetvā。 【不】~vetuŋ。(p243)
Bhāveti,(bhū+e) (Caus.of bhū,bhavati),修习,增加,培养,发展(to beget,produce,increase,cultivate,develop)。【过】bhāvesi。【过分】bhāvita。【现分】bhāventa,bhāvayamāna。【义】bhāvetabba。【独】bhāvetvā。【不】bhāvetuṁ。Ps.(PTS.II,94.;CS:p.285)︰Bhāvetīti kathaṁ bhāveti? āvajjanto bhāveti,jānanto bhāveti,passanto bhāveti,paccavekkhanto bhāveti,cittaṁ adhiṭṭhahanto bhāveti,saddhāya adhimuccanto bhāveti,vīriyaṁ paggaṇhanto bhāveti,satiṁ upaṭṭhāpento bhāveti,cittaṁ samādahanto bhāveti,paññāya pajānanto bhāveti,abhiññeyyaṁ abhijānanto bhāveti,pariññeyyaṁ parijānanto bhāveti,pahātabbaṁ pajahanto bhāveti,bhāvetabbaṁ bhāvento bhāveti,sacchikātabbaṁ sacchikaronto bhāveti.( ‘修习’,如何而修习?正在倾心而修习,知而修习,见而修习,观察而修习,心决定而修习,信解而修习,提起精进而修习,念近住而修习,集中而修习,慧知而修习,证知应证知而修习,遍知应遍知而修习,断应断而修习,修习应修习而修习,现证应现证而修习。) cf.āsevati(练习)。DA.:Bhāvanāti vaḍḍhanā bruhanā.( ‘修习’︰增长、增加。) DhsA (CS:p.86):Bhāvanāyāti sesamaggattayena.Sesamaggattayañhi paṭhamamaggena diṭṭhasmiṁyeva dhamme bhāvanāvasena uppajjati,adiṭṭhapubbaṁ kiñci na passati,tasmā bhāvanāti vuccati.
Bhāveti,【使】使修习。3.sg.opt.bhāvaye。