bhāyati
					
					Bhāyati,[cp.Sk.bhayate,bhī,pres.redupl.bibheti; Idg.*bhei,cp.Av.bayente they frighten; Lith.bijotis to be afraid; Ohg.bibēn=Ger.beben.Nearest synonym is tras] to be afraid.Pres,Ind.1st sg.bhāyāmi Th.1,21; Sn.p.48; 2nd sg.bhāyasi Th.2,248; 1st pl.bhāyāma J.II,21; 3rd pl.bhāyanto Dh.129; Imper.2nd pl.bhāyatha Ud.51; J.III,4; Pot.3rd sg.bhāye Sn.964 & bhāyeyya Miln.208; 3rd pl.bhāyeyyuṁ Miln.208.‹-› Aor.1st sg.bhāyiṁ DhA.III,187; 2nd sg.bhāyi Th.1,764; DhA.III,187; & usually in Prohib.mā bhāyi do not be afraid S v.369; J.I,222; DhA.I,253.-- grd.bhāyitabba Nd2 s.v.kāmaguṇā B; DhA.III,23.‹-› Caus.I.bhāyayate to frighten J.III,99 (C.:utraseti); Caus.II.bhāyāpeti J.III,99,210.-- pp.bhīta.(Page 502)