bhajati
					
					Bhajati,[bhaj to divide,partake etc.:see Caus.bhājeti & cp.vi°] to associate with (Acc.),keep companionship with,follow,resort to; to be attached to (Acc.),to love.Freq.syn.of sevati.The Dhtp & Dhtm mark the fig.meaning (bhaj2) by sevāyaṁ (Dhtp 61),sevāputhakkare (Dhtm 523) & saṁsevane (ib.76),whilst the lit.(bhaj1) is expressed by vibhājane.-- Sn.958 (bhajato rittaṁ āsanaṁ; Gen.sq.ppr.=sevato etc.Nd1 466); Dh.76,303; Pug.26,33; J.I,216=III,510 (disā bh.) VI,358; Sdhp.275.-- Pot.bhaje Dh.76,78,and bhajetha Dh.78 (=payirupāsetha),208 in sense of imper.; hence 2nd sg.formed like Caus.as bhajehi J.III,148 (C.bhajeyyāsi; cp.Geiger,P.Gr.1392).‹-› -- grd.bhajitabba Nd2 s.v.kāmaguṇā B (sevitabba,bh.,bhāvetabba).(Page 496)