Kết quả tìm cho từ bhasati
BHĀSATI:(bhās+a) nói,thuật lại,chiếu sáng [aor] bhāsi [pp] bhāsita [prp] --santa [abs] --sitvā [ptp] --sitabba
Bhasati,[cp.Epic Sk.bhaṣate] to bark (of dogs) J.IV,182 (aor.bhasi; so read for T.bhusi).-- pp.bhasitaṁ (as n.) bark ibid.(mahā-bhasitaṁ bhasi,read for bhusita).See also bhusati.(Page 500)
Bhāsati,1 [bhāṣ; Dhtp 317:vacane; Dhtm 467; vācāya] to speak,to say,to speak to,to call M.I,227,Sn.158,562,722; Dh.1,246,258; also bhāsate Sn.452.--Pot.bhāseyya Vin.II,189; Sn.451,930; SnA 468 (for udīraye Dh.408); bhāse Dh.102; Sn.400; & bhāsaye A.II,51= J.V,509 (with gloss katheyya for joteyya=bhāseyya).-- Aor.abhāsi Vin.IV,54; PvA.6,17,23,69; 1st sg.also abhāsissaṁ (Cond.) Pv.I,68 (=abhāsiṁ PvA.34); imper.pres.bhāsa Sn.346; ppr.bhāsamāne A.II,51= J.V,509; Sn.426; Dh.19; J.IV,281 (perhaps better with v.l.as hasamāna); V,63; & bhāsanto Sn.543.-- grd.bhāsitabba A.IV,115; Vism.127.-- Med.ind.pres.2nd sg.bhāsase Vv 342; imper.pres.2nd sg.bhāsassu M.II,199.-- An apparent ger.form abhāsiya It.59,60 (micchā vācaṁ abhāsiya) is problematic.It may be an old misspelling for ca bhāsiya,as a positive form is required by the sense.The vv.ll.however do not suggest anything else but abhāsiya; the editor of It suggests pa°.-- Cp.anu, o°, samanu°.(Page 503)
Bhāsati,2 [bhās Dhtm 467:dittiyaṁ] to shine,shine forth,fill with splendour Sn.719 (2nd sg.fut.bhāsihi=bhāsissasi pakāsessasi SnA 499).Usually with prep.prefix pa° (so read at Pv.I,109 for ca bh.).Cp.o°, vi°.(Page 503)
bhāsati:[bhās + a] says; speaks; shines.
bhāsati:To speak; to say; to address
bhasati:bhasati(kri)
ဘသတိ(ႀကိ)
[bhasa+ya+te]
[ဘသ+ယ+ေတ]
bhāsati:bhāsati(kri)
ဘာသတိ(ႀကိ)
[bhāsa+a+ti.bhāsabyattāsaṃvācāyaṃ,nīti,dhā.179.]
[ဘာသ+အ+တိ။ ဘာသဗ်တၱာသံဝါစာယံ၊ နီတိ၊ ဓာ။ ၁၇၉။]
bhāsati:bhāsati(kri)
ဘာသတိ(ႀကိ)
[bhāsu+a+ti.kāsuç bhāsudittiyaṃ.dittīti pākaṭabhāç virājanatā vā.nīti,dhā.181.bhāsaeiea.dhātvattha.269-.]
[ဘာသု+အ+တိ။ ကာသု,ဘာသုဒိတၱိယံ။ ဒိတၱီတိ ပါကဋဘာ,ဝိရာဇနတာ ဝါ။ နီတိ၊ ဓာ။ ၁၈၁။ ဘာသဓာတ္လည္းခြဲႏိုင္၏။ ဓာတြတၳ။ ၂၆၉-ၾကည့္။]
Bhāsati,(bhās说+a),说,讲,照耀。【过】bhāsi,abhāsatha。【过分】bhāsita。【现分】bhāsanta。【独】bhāsitvā。【义】bhāsitabba。A.5.198./III,244.:成就五支之语者,是善说(vācā subhāsitā),不恶说(no dubbhāsitā);无罪(anavajjā);不为智者所诃(ananuvajjā viññūnaṁ)。何等为五?即:应时语(Kālena ca bhāsitā);真实语(saccā ca bhāsitā);柔软语(saṇhā ca bhāsitā);引利语(atthasaṁhitā ca bhāsitā);慈心语(mettacittena ca bhāsitā)。
Bhāsati,(bhās + a),说,讲,照耀。 【过】 bhāsi。 【过分】 bhāsita。 【现分】~santa。 【独】 ~sitvā。 【潜】 ~sitabba。(p243)
bhāsati:① [Sk.bhāṣate bhāṣ] 話す,語る,言う.pres.bhāsate,bhāsase,bhāsare; opt.bhāseyya,bhāse,bhāsaye; imper.bhāsa,bhāsassu; aor.abhāsi,abhāsiṃ,abhāsissaṃ,abhāsatha,abhāsittha; ger.bhāsiya; ppr.bhāsamāna,bhāsanta; grd.bhāsitabba; pp.bhāsita.② [Sk.bhāsate bhās] 照る,輝ゃく.fut.bhāsihi.
bhasati:ဘသတိ (√ဘသ္)
ေဟာင္၏။ ေမာင္းမဲ၏။
bhasati:ဘသတိ(ႀကိ)
[ဘသ+ယ+ေတ]
စြန္႔ပစ္ထိုက္၏။
bhasati:[<bhaṣ=bhusati] 吠える,ほえる.aor.bhasi; pp.bhasita 吠声.
bhāsati:ဘာသတိ(ႀကိ)
[ဘာသ+အ+တိ။ ဘာသဗ်တၱာသံဝါစာယံ၊ နီတိ၊ ဓာ။ ၁၇၉။]
ေျပာဆိုေဟာၾကား-ရြတ္ဖတ္-သရဇၩာယ္-၏။
bhāsati:ဘာသတိ(ႀကိ)
[ဘာသု+အ+တိ။ ကာသု,ဘာသုဒိတၱိယံ။ ဒိတၱီတိ ပါကဋဘာ,ဝိရာဇနတာ ဝါ။ နီတိ၊ ဓာ။ ၁၈၁။ ဘာသဓာတ္လည္းခြဲႏိုင္၏။ ဓာတြတၳ။ ၂၆၉-ၾကည့္။]
ထြန္းလင္း-ေတာက္ပ-တင့္တယ္-ထင္ရွား-၏။
bhāsati:ဘာသတိ (√ဘာသ္)
ေတာက္ပ၏။ တင့္တယ္၏။ အေရာင္လႊတ္၏။ ထြန္းလင္း၏။
bhāsati:ဘာသတိ (√ဘာသ္)
ဆို၏။ ေျပာဆို၏။ မိန္႔ဆို၏။ ရြတ္ဆို၏။