bhavant
Bhavant,[cp.Sk.(& Vedic) bhavant,used as pron.of the 2nd; but constructed with 3rd person of the verb.Probably a contraction fr.bhagavant,see Whitney,Altind.Gr.456] pron.of polite address “Sir,Lord," or “venerable,honourable," or simply “you." Cases as follows (after Geiger,P.Gr.§ 983):sg.Nom.bhavaṁ Sn.486; D.I,249; M.I,484.nt.bhavaṁ M.III,172.Acc.bhavantaṁ Sn.597; D.II,231; Instr.bhotā D.I,93,110; S.IV,120.Gen.bhoto Sn.565; M.I,486; Voc.bhavaṁ D.I,93 & bho D.I,93; M.I,484; J.II,26.See bho also sep.-- pl.Nom.bhavanto Sn.p.107 (only as v.l.; T.bhagavanto), & bhonto ibid.; M.II,2; Miln.25; Acc.bhavante M.II,3; Instr.bhavantehi M.III,13; Gen.bhavataṁ M.II,3; Voc.bhonto Th.1,832; M.II,2; -- f.bhotī:sg.Nom.bhotī Sn.988; J.III,95; Acc.bhotiṁ J.VI,523; Loc.bhotiyā ibid.Voc.bhoti ibid.; D.II,249.-- On form bhante see this.(Page 500)