bhavati
Bhavati,[bhū to become,cp.Sk.bhūmi earth; Gr.fuζis nature (physical),fu/omai to grow; Lat.fui I have been,futurus=future; Oir.buith to be; Ags.būan=Goth.bauan to live,Ger.bauen,also Ags.bȳldan=to build; Lith.búti to be,būtas house Dhtp 1:bhū sattāyaṁ] to become,to be,exist,behave etc.(cp.Nd2 474= sambhavati jāyati nibbattati pātu-bhavati).-- I.Forms.There are two bases used side by side,viz.bhav° and (contracted) ho°,the latter especially in the (later) Gāthā style and poetry in general,also as archaic in prose,whereas bhav° forms are older.On compounds with prepositions,as regards inflection,see Geiger,P.Gr.§§ 1312,1513; and cp.anubhavati,abhibhavati,abhisaṁ°,pa° (also pahoti,pahūta),pari°,vi°,saṁ°.-- 1.Pres.ind.bhavāmi Sn.511 & homi J.III,260; 2nd bhavasi & hosī M.III,140; Vv 8420; 3rd bhavati freq.; Sn.36 (where Nd2 474 with v.l.BB of Sn.reads bhavanti; Divy p.294 also reads bhavanti snehāḥ as conjecture of Cowell’s for MSS.bhavati); Dh.249,375; & hoti freq.; 1st pl.homa Pv.I,118; 2nd hotha J.I,307; 3rd bhavanti & honti freq.-- imper.2nd sg.bhava Sn.337,340,701; Dh.236; Th.2,8; bhavāhi Sn.510; hohi Sn.31; M.III,134; J.I,32; PvA.89.3rd sg.hotu Sn.224; J.III,150; PvA.13; Miln.18.pl.1st med.bhavāmase Th.1,1128; Sn.32; 2nd pl.bhavatha J.II,218,bhavātha Sn.692; Dh.144; hotha Dh.243; Dh.II,141; J.II,302; DhA.I,57; 3rd pl.bhavantu Sn.145; hontu J.II,4.Pot.1st sg.bhaveyyaṁ J.VI,364; 2nd bhaveyyāsi Ud.91; PvA.11; 3rd bhave Sn.716,bhaveyya J.II,159; DhA.I,329,& hupeyya Vin.I,8 (for huveyya:see Geiger,P.Gr.§ 396 & 1312); pl.1st bhaveyyāma; 2nd bhavetha Sn.1073,3rd bhaveyyuṁ Sn.906.-- ppr.bhavaṁ Sn.92,& bhavanto Sn.968; f.hontī PvA.79.-- fut.1st sg.bhavissāmi PvA.49,hessāmi Th.2,460 (ThA.283 reads bhavissāmi),& hessaṁ Th.1,1100; J.III,224; Pv.I,105; 2nd bhavissasi PvA.16,hohisi Pv.I,33; 3rd bhavissati Dh.228,264; DhA.II,82,hessati J.III,279 & med.hessate Mhvs 25,97,hehitī Bu II.10=A.I,4; Vv 6332; & hossati (in pahossati fr.pahoti DhA.III,254); 1st pl.bhavissāma Dh.200; 2nd hessatha S.IV,179; 3rd bhavissanti freq.-- Cond.1st sg.abhavissaṁ J.I,470; 2nd abhavissa J.II,11; III,30; 3rd abhavissa It.37; Vin.I,13; D.II,57; M.III,163; J.I,267; II,112 (na bhavissa=nābhavissa?); 3rd pl.abhavissaṁsu Vin.I,13.1st aor.(orig.pret.of *huvati,cp.hupeyya Pot.; see Geiger P.Gr.1312,1622):1st sg.ahuvā S.I,36,with by-form (see aor.) ahuvāsiṁ Vv 826; 2nd ahuvā ibid.,3rd ahuvā Vv 8124; J.II,106; III,131; 1st pl.ahuvāma M.I,93; II,214,& ahuvamha ibid.; 2nd ahuvattha S.IV,112; M.I,445; DhA.I,57.‹-› 2nd aor.(simple aor.,with pret.endings):1st sg.ahuṁ Pv.II,32 (v.l.BB ahu) (=ahosiṁ PvA.83); 2nd ahu (sk.abhūḥ) Pv.II,35; 3rd ahū (Sk.abhūt) Sn.139,312,504 and passim; Pv.I,23,& ahu Pv.I,93; I,113; & bhavi DhA.I,329 (pātubhavi); 1st pl.ahumhā (Sk.abhūma) Pv.I,116,& ahumha J.I,362; DhA.I,57.-- 3rd aor.(s aor.) 1st sg.ahosiṁ Th.1,620; J.I,106; VvA.321:PvA.10 (=āsiṁ); 2nd ahosi J.I,107; 3rd ahosi Sn.835; Vin.I,23; 1st pl.ahesumha M.I,265; 3rd ahesuṁ D.II,5; Vv 744; J.I,149; DhA.I,327; & bhaviṁsu (Sk.abhāviṣuḥ) DhA.IV,15.-- Of medial forms we mention the 1st pl.pres.bhavāmahe Mhvs.I,65,and the 3rd sg,pret.ahuvattha VvA.103.-- Inf.bhavituṁ Sn.552,& hetuye Bu II.10.-- ger.bhavitvā Sn.56,hutvā Sn.43,& hutvāna Sn.281.-- grd.bhavitabba J.I,440; VI,368; hotabba Vin.I,46; bhabba (Sk.bhavya); see sep.; bhuyya see cpd.abhibhuyya.-- Caus.bhāveti see sep.-- pp.bhūta.Note.In compn with nouns or adjectives the final vowel of these is changed into ī,as in combn of the same with the root kṛ,e.g.bhasmībhavati to be reduced to ashes,cp.bhasmī-karaṇa s.v.bhasma,etc.-- II.Meanings.In general the meaning “to become,to get" prevails,but many shades of it are possible according to context & combinations.It is impossible & unnecessary to enumerate all shades of meaning,only a few idiomatic uses may be pointed out.-- 1.to happen,to occur,to befall J.VI,368.-- 2.The fut.bhavissati “is certainly," “must be" DhA.III,171 (sātthikā desanā bh.); Miln.40 (mātā ti pi na bh.).‹-› 3.Imper.hotu as adv.“very well" Miln.18 (hotu bhante very well,sir).-- 4.aor.in meaning and as substitute of āsiṁ,pret.of as to be; etad ahosi this occurred to him DhA.I,399 (assā etad ahosi “this thought struck her").(Page 499)