bhijjati
					
					Bhijjati,[Pass.of bhindati,cp.Sk.bhidyate] to be broken,to be destroyed; to break (Instr.); pres.bhijjati Dh.148,ppr.bhijjamāna:see phrase abhijjamāne udake under abhijj°,with which cp.phrase abhejjantyā pathavyā J.VI,508,which is difficult to explain (not breaking? for abhijjantī after abhejja & abhedi,and *abhijjanto for abhijjamāna,intrs.?).imper.bhijjatu Th.1,312.-- praet.2nd pl.bhijjittha J.I,468; aor.abhedi Ud.93 (abhedi kāyo).-- fut.bhijjhissati DA.I,266; grd.bhijjitabba J.III,56; on grd.°bhijja see pabhindati; grd.bhejja in abhejja not to be broken (q.v.).(Page 504)