bhindati
					
					Bhindati,[bhid,Sk.bhinatti; cp.Lat.findo to split,Goth.beitan=Ger.beissen.Def.at Dhtp 381,405 by “vidāraṇe" i.e.splitting] to split,break,sever,destroy,ruin.In two bases:*bhid (with der.*bhed) & *bhind.-- (a) *bhid: aor.3rd sg.abhida (=Sk.abhidat) D.II,107; J.III,29 (see also under abhida); abbhidā J.I,247; II,163,164.-- fut.bhecchati (Sk.bhetsyati) A.I,8.-- ger.bhetvā (Sk.bhittvā) Th.1,753; Sn.62 (v.l.BB bhitvā).-- grd.bhejja:only neg.abhejja (q.v.).See also der.bheda,bhedana.-- pp.bhinna & Pass.bhijjati.-- (b) *bhind: pres.bhindati Nd1 503; DhA.I,125 (kathaṁ bh.to break a promise); Sdhp.47.-- ppr.bhindanto Mhvs 5,185.-- Pot.bhinde Vism.36 (sīlasaṁvaran).-- fut.bhindissati Vin.II,198.-- aor.bhindi J.I,467 (mitta-bhāvaṁ),& abhindi A.IV,312 (atta-sambhavaṁ).-- ger.bhinditvā J.I,425,490; PvA.12; also in phrase indriyāni bhinditvā breaking in one’s senses,i.e.mastering,controlling them J.II,274; IV,104,114,190.-- Caus.I.bhedeti:see vi°.Caus.II.bhindāpeti to cause to be broken J.I,290 (sīlaṁ); VI,345 (pokkharaṇiṁ) and bhedāpeti Vin.III,42.-- See also bhindana.(Page 505)