bodhisatto
					
					bodhisatto:菩萨。巴利语音译之略。bodhi, 古音译作菩提,乃觉悟之义;satta意为有情,或作执取。菩萨即追求觉悟的有情,或对菩提的执取。
诸经注中说:
“Bodhisattoti paṇḍitasatto bujjhanakasatto, Bodhi- saṅkhātesu vā catūsu maggesu satto āsatto laggamānaso’ti bodhisatto."
“菩萨者,即贤智的有情,觉悟的有情,或对称为菩提的四种道的执取、执着、心追求为菩萨。"(D.A.2.17)
“Dīpaṅkarassa hi bhagavato pādamūle aṭṭhadhamma- samodhānena abhinīhārasamiddhito pabhuti tathāgato bodhiyā satto laggo “pattabbā mayā esā"ti tadadhigamāya parakkamaṃ amuñcantoyeva āgato, tasmā bodhisatto’ti vuccati." 
“在燃灯世尊的足下时,因具足八法并成就了至上愿开始,执取、执着如来的菩提:‘我应证得此!’为了证悟它而不放弃地努力达成,所以称为菩萨。"(M.A.1.35; A.A.2.104)
佛陀在尚未证悟正自觉之前称为菩萨,或者说菩萨是指必定将证悟佛果的有情。在巴利经典中,菩萨通常也专指我们苟答马佛陀自从获得燃灯佛授记以后,直至在菩提树下觉悟这段漫长轮回过程中的生命。
根据上座部佛教,只有获得了佛陀的授记之后才是真正的菩萨。虽然菩萨有能力在遇到活着的佛陀时即证悟阿拉汉果,但由于他放弃了断除烦恼、成为佛弟子的机会,所以仍然还是凡夫,还是会因为不善业的成熟而投生到畜生、鬼,甚至地狱等恶趣,就如《本生》中菩萨的故事一样。