buddhavacana
Buddhavacana,【中】佛陀的言教。《法句经注》(DhA.)说是佛陀最初(成道)时所说的话(paṭhamabuddhavacanaṁ):Anekajātisaṁsāraṁ sandhāvissaṁ anibbisaṁ, gahakārakaṁ gavesanto, dukkhā jāti punappunaṁ.Gahakāraka diṭṭho si, puna gehaṁ na kāhasi; sabbā te phāsukā bhaggā,gahakūṭaṁ visaṅkhitaṁ; visaṅkhāragataṁ cittaṁ, taṇhānaṁ khayam ajjhagā.(我经多生的轮回流转,寻求造屋者而未发现,一再的生是痛苦的。造屋者!你已见被发现,你不再造屋。你的一切的肋已被(我)破坏,(你的)屋顶已被(我)破坏;已去到无为心,获得诸渴爱的灭尽。)(《法句经》Dhp.vv.153.~154.)「屋顶已被破坏」:DhA.作:椽桷ㄔㄨㄢˊㄐㄩㄝˊ(kaṇṇika-maṇḍala支撑屋顶的木条)已被我破坏。佛陀的最后遗教(pacchimabuddhavacanaṁ):‘Yo vo,ānanda,mayā dhammo ca vinayo ca desito paññatto so vo mamaccayena satthā’ti(阿难!若我消逝后,以我为你们所说的法与律为师。)(D.16./II,154.;CS:p.2.126-7)