buddhavisaya
Buddhavisaya,【阳】佛境界。A.4.77./II,80.︰“Buddhānaṁ,bhikkhave,Buddhavisayo acinteyyo,na cintetabbo; yaṁ cintento ummādassa vighātassa bhāgī assa.Jhāyissa,bhikkhave,jhānavisayo acinteyyo,na cintetabbo; yaṁ cintento ummādassa vighātassa bhāgī assa.Kammavipāko,bhikkhave,acinteyyo,na cintetabbo; yaṁ cintento ummādassa vighātassa bhāgī assa.Lokacintā,bhikkhave,acinteyyā,na cintetabbā; yaṁ cintento ummādassa vighātassa bhāgī assa.Imāni kho,bhikkhave,cattāri acinteyyāni,na cintetabbāni; yāni cintento ummādassa vighātassa bhāgī assā"ti.「诸比丘!诸佛的佛境界(Buddhavisayo)不能被思(acinteyyo),不应被思(na cintetabbo);若思者,会带点狂乱与错乱。诸比丘!禅那者的禅那境界,不能被思,不应被思;若思者,会带点狂乱与错乱。诸比丘!业报不能被思,不应被思;若思者,会带点狂乱与错乱。诸比丘!思世间(世界的成败等)不能被思,不应被思;若思者,会带点狂乱与错乱。」