catasso
catasso:num.[catuのf.pl.]四.~agatiyo四非道,四恶趣.~anariya-pariyesanā四非圣求.~appamaññāyo四无量(四梵住)[慈,悲,喜,舍].~ābhā四光[日,月,火,慧].~āruppa-samāpattiyo四无量等至,四无色定.~iddhiyo四神力,四神变.~upādinna-dhātuyo四聚界.~gabbavakkantiyo四入胎,四种の入胎.~dakkhiṇā-visuddhiyo四施净,四清净施物.~diṭṭhiyo四见.~dhātuyo四界,四大种[地,水,火,风].~paṭipadā四通行,四行[苦迟,苦速,乐迟,乐速].~paṭisambhidā四无碍解,四无解弁.~pabhā四つの光明.~pāricariyā四种の奉事.~bhavuppattiyo四有生[四种天].~bhāvanā四修习[寻求,获得,一味,习].~bhūmiyo四地[恶趣,欲界善,色界,无色界].~mūsikā四の鼠.~yoniyo四生,四胎[卵,胎,湿,化].~viññāṇaṭṭhitiyo四识住.~vipattiyo四种の失坏[戒,行,见,命].~vipassanā四正观.~saññā四想[少,多,无量,无所有].~samādhi-bhāvanā四修定,四定修.~sikkhā四种の学[男女の出家在家の学].~sīmāyo四界,四境界.~seyyā四の卧法